________________
Jain Education In
भावेमाणे विहरः । तते गं से वरुणे सागणए आपदा कदायि रायाभियोगेणं गणाभियोगेणं बलाभियोगेणं रहमुसले संगामे आणत्ते समाणे छट्ठभत्तिए अमभत्तं अणुबड्डेड अणुवत्ता कोडुंबियपुरुसे सहावेइरता एवं क्यासी खिप्पामेत्र भो देवाप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उवावेह हयगय रहपवरजाव समाहत्ता मम एयमाणत्तियं पञ्चप्पियह । तते गं ते कोचियपुरिसा जान पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाव उवट्टविति हयगयरहजाव सपार्हेति जेणेव वरुणे गागयतुए जाव पच्चप्पियंति । तते णं से वरुणे सागणहुए जेणेव मज्जणघरे तेणेव उवागच्छर उवागच्छित्ता जहा कृणिओ जाव पायच्छित्ते सव्यालंकारविभूसिए सम्पद्धबद्धसकोरिंटमलदामं जाव घरिजमाणेणं गगणणायगजाव दूयसंधिवालसद्धिसंपरिवुडे मञ्जघराओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव बाहिरिया उबट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छह, उवागच्छित्ता चाउघंटं श्रासरहं दुरूहइ, दुरूहित्ता हयगय रह जाव संपरिवुडे महया भडचडगजाव परिक्खित्ते जेणेव रहमुसले संगामे तेणेव उवागच्छह उवागच्छित्ता रहमुसलं संगामं श्रयाए । तए शं से वरुणे नागनचुए रहमुसलं संगामं श्रोयाए समारो अयमेयारूवं अभिग्गहं अभिगिरहइ - कप्पड़ मे रहमुसलं संगामं संगामेमाणस्स जे पुव्वि पहाड़ तं पडिहणित्तए, अवसेसे गो कप्पड़ त्ति, अयमेतारूवं अभिग्गहं अभिगिरिहइ २ता रहमुसलं संगामं संगामेइ । तते णं तस्स वरुणस्स खागण तुयस्स रहमुसलं संगामं संगामेमाणस्स एगे पुरिसे सरिसए सरितए सरिव्वए सरिसभंडम त्तोवगरणे रहेणं पडिरहं हव्वमागते । तते गं से पुरिसे वरुणं णागणत्तुयं एवं वयासी - पहण भो वरुणा ! गागणत्तुया ! । तते गं से वरुणे णागण तुए तं पुरिसं एवं वयासी - यो खलु मे कप्पर देवाणुप्पिया ! पुव्वि अहयस्स पहणित्तए, तुमं चैव पुवि पहणाहि । तते गं से पुरिसे वरुणेणं वागणत्तु एवं एवं बुत्ते
tional
For Private & Personal Use Only
www.jainelibrary.org