________________
प्पमा
गोयमा ! पभू णं विच्छुजाइआसीविसे अद्धभरहप्पमाणमेत्तं बोंदिं विसेणं विसपरिणयं विसदृमाणी करित्तए विसए से विसदृयाए नो चेव णं संपत्तीए करेंसु वा करेंति वा करिस्संति वा । मंडुक्कजाइआसीविसस्स पुच्छा, पभू णं मंडुक्कजाइआसीविसे भरहप्पमाणमेत्तं बोंदिं विसेणं विसपरिणयं विसदृमाणी करित्तए जाव करिस्संति वा । उरगजाइआसीविसस्स पुच्छा ? पभूणं उरगजाइआसीविसे जंबूद्दीवप्पमाणमेत्तं बोदि विसेणं सेसं तं चेव जाव करिस्संति वा ।मणुस्सजाइआसीविसस्स पुच्छा?, पभू णं मणुस्सजाइआसीविसे समयखेत्तप्पमाणमत्तं बोंदिं विसेणं विसपरिणयं विसट्टमाणिकरित्तए बिसए से विसट्टयाए नो चेव णं जाव करिस्संतीति । वृत्तियथा-सुगम चेदं नवरम् "आसीविसत्ति' आश्यो-दंष्ट्राः तासु विषं येषां ते आशीविषाः, ते च कर्मतो जातितश्च। तत्र कर्मतस्तियङ्मनुष्याः कुतोऽपि गुणादाशीविषाः स्युः, देवाश्चाऽऽसहस्राराच्छापादिना | परव्यापादनादिति। उक्तं च-"आसी दाढा तग्गयमहाविसाऽऽसीविसा दुविहभेया।ते कम्मजाइभेएण गहा चउ
विहविगप्प॥१॥"त्ति जातित आशीविषा जात्याशीविषा वृश्चिकादयः। 'केवइयत्ति' कियान् विषयो-गोचरो विष का स्येति गम्यते । प्रभुः समर्थः। अर्द्धभरतस्य यत्प्रमाणं सातिरेकत्रिषष्टयधिकयोजनशतद्वयलक्षणं तदेव मात्रा
प्रमाणं यस्याः साऽर्द्धभरतप्रमाणमात्रा ताम् । 'बोंदि' शरीरं विषेण-स्वकीयाशीविषेण करणभूतेन विषपरिणतांविषरूपापन्नां, विषपरिगतामिति क्वचित्पाठः, तत्र तयाप्तामित्यर्थः । विसट्टमाणि विकसन्ती-विदलन्तीं कत्तुंविधातुं विषयः स गोचरोऽसौ । अथवा 'से' तस्य वृश्चिकस्य विषमेवार्थो विषार्थः तद्भावस्तत्ता तस्या-विषार्थ
सुगमतस्तयमन महाविसायिकादयः
वि.र.६.
Jain Educatiohiniliat
For Private & Personal Use Only
Ww.jainelibrary.org