________________
रत्नाकरण
ताया विषत्वस्य तस्यां वा 'नो चेवत्ति' नैवेत्यर्थः । संपत्त्या एवंविधबोंदिसंप्राप्तिद्वारेण अकार्षवृश्चिका इति गम्यते। इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशोवृश्चिकाशीविषाणां बहुत्वज्ञापनार्थम, एवं कुर्वन्ति करिष्यन्ति।त्रिकालनिर्दशश्चामीषां त्रैकालिकत्वज्ञापनार्थः। समयक्षेत्रं-मनुष्यक्षेत्रम् । इति स्थानाङ्गचतुर्थस्थानकचतुर्थोद्देशके ४४० प्रती २२५ पत्रे ॥११॥
साधूनामाचार्योपाध्यायैः सह कलहस्थानानि लिख्यन्ते"आयरियोवज्झायस्स णं गणंसि पंच वुग्गहठाणा पण्णत्ता, तंजहा-आयरियोवज्झाए णं गणंसि आणं वा धारणं वा नो:सम्मं परंजित्ता भवइ १। आयरियोवज्झाएणं गणसि अहारायणियाए किइकम्मं वेणइयं नो सम्म पउंजित्ता भवइ ।आयरियोवज्झाए णं गणसि जे सुअपज्जवजाते धारेइ, ते काले २ नो सम्मं अणुप्पवाइत्ता भवइ आयरियोवज्झाएणं गणंसि गिलाणसेहवेयावच्चं नो सम्मं अब्भुहिता भवइ आयरियोवज्झाए णं गणंसि अणापुच्छियचारिया भवइ इति ५।” वृत्तिर्यथा-आचार्योपाध्यायस्यति समाहारद्वन्द्वः, कर्मधारयो वा, ततश्चाचायस्योपाध्यायस्य चाचार्योपाध्यायस्य वा 'गणंसित्ति' गणे विग्रहस्थानानि-कलहाश्रयाः । आचार्योपाध्यायो द्वयं वा गणे-गणविषये आज्ञा हे साधो ! भवतेदं विधेयमित्येवरूपामादिष्टाम् । धारणां-न विधेयमित्येवंरूपांनो नैव सम्यगौचित्येन प्रयोक्ता भवतीति साधवः परस्परं कलहायन्ते, असम्यनियोगाद् दुनियंतृत्वाच । अथवा अनीचित्यन नियोक्तारमाचार्यादिकमेव कलहायन्ते, इत्येवं सर्वत्रेति । अथवा गूढार्थपरैगीतार्थस्य पुरतो देशान्तर
Jain Educat
i
onal
For Private & Personel Use Only
क
ainelibrary.org