________________
विचार
गेषु मूच्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् 'तस्स णं इत्यादि ' देवकार्याऽऽयत्ततया मनुष्यकार्याऽनायत्तत्वं तृतीयम् । तथा दिव्य भोगमूच्छितत्वादिविशेषणत्वात्तस्य मनुष्याणामयं मानुष्यः स एव मानुष्यको ॥ ३० ॥ गन्धः प्रतिकूलो दिव्यगन्धविपरीतवृत्तिः प्रतिलोमश्चापि इन्द्रियमन सोरनाल्हादकत्वादेकार्थे चैतावत्यन्तामनो| ज्ञताप्रतिपादनायोक्ताविति यावत् । इति परिमाणार्थः । 'चत्तारिपंचेति' विकल्पदर्शनार्थ कदाचिद्भरतादिष्वेकान्तसुषमादौ चत्वार्येव अन्यदा तु पश्चापि मनुष्यपञ्चेन्द्रियतिरश्चां बहुत्वेनौदारिकशरीराणां तद्वयवतन्मलानां च बहुत्वेन दुरभिगन्धप्राचुर्यादिति । आगच्छति मनुष्यक्षेत्रादाजिगमिषुं देवं प्रतीति । इदं च मनुष्यक्षेत्रस्याशुभवरूपत्वमेवोक्तम् । न च देवोऽन्यो वा नवभ्यो योजनेभ्यः परत आगतं गन्धं जानातीति अथवा अत एव वचनात् । यदिन्द्रियविषयप्रमाणमुक्तं तदौदारिकशरीरेन्द्रियापेक्षयैव संभाव्यते कथमन्यथा विमानेषु योजनलक्षादिप्रमाणेषु दूरस्थिता देवा घण्टाशब्दं शृणुयुः, यदि परं प्रतिशब्दद्वारेणान्यथा वेति । नरभवाशुभत्वं चतु र्थमनागमनकारणमिति, शेषं सुगमम् । इति स्थानाङ्गचतुर्थस्थानक तृतीयोदेशके ४४० प्रतौ २० पत्रे ॥ १० ॥
न केवलमुरगा एवाशीविषाः, किंतु मनुष्यादयोऽपि तथोक्ताः सन्ति इति जिज्ञासया उरगादिविषविषयजिज्ञासया च लिख्यते
" चत्तारि जाइ आसीविसा पण्णत्ता । तंजहा- विच्छुजाइ आसीविसे, मंडुक्कजाइ आसीविसे, उरगजाइ आसीविसे, मणुस्सजाइ आसीविसे । विच्छुजाइ आसीविसस्सणं भंते! केवइए विसए पण्णत्ते ?
Jain Educat
ational
For Private & Personal Use Only
रत्नाकरः ।
॥ ३० ॥
v.jainelibrary.org