________________
भवइ । अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए ४ तस्स णं एवं भवइ-एयण्णं (इया पिंह) गच्छं मुहुत्तेणं गच्छं तेणं कालेणं अप्पाउआ मणुस्सा कालधम्मुणा संपन्ना भवंति ३॥ अहुणोववण्णे देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए ४ तस्स णं माणुस्से गंधे पडिकूले पडिलोमे | यावि भवइ । उड्डंपिय णं माणुस्सए गंधे चत्तारि पंच जोयणसयाई हव्वमागच्छइ इच्चेतेहिं चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेज्जा माणुस्सलोगं हब्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित्तए ४। इति" वृत्तियथा-'चउहिं ठाणेहिं नो संचाएइ त्ति' सम्बधस्तथा देवलोकेषु-देवमध्ये इत्यर्थः । 'हव्वं' शीघ्रं 'संचाएइ त्ति' शक्नोति कामभोगेषु-मनोज्ञशब्दादिषु मूञ्छित इव मूञ्छितो-मूढस्तत्वरूपस्यानित्यत्वादेविबोधाक्षमत्वात् , गृद्धस्तदाकाङ्क्षावान् अतृप्त इत्यर्थः, ग्रथित इव ग्रथितस्तद्विषयस्नेहरज्जुभिः सन्दर्भित इत्यर्थः, अध्युपपन्नोऽत्यन्तं तन्मना इत्यर्थः नाद्रियते-न तेष्वादरवान् भवति, न परिजानाति-एतेऽपि वस्तूभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते नोअर्थ बध्नाति-एतैरिदं प्रयोजनमिति निश्चयं करोति, तथा नो तेषु निदानं प्रकरोति-एते मे भूयासुरित्येवमिति,तथा नो तेषु स्थितिविकल्पम् अवस्थानविकल्पनम् एतेष्वहं तिष्ठामि एते वामम तिष्ठंतु-स्थिरा भवन्तु इत्येवंरूपम् ,स्थित्या वा-मर्यादया प्रकृष्टः कल्प-आचारः स्थितिप्रकल्पस्तं प्रकरोतिकर्तुमारभते, प्रशब्दस्यादिकार्थत्वादिति । एवं दिव्यविषयप्रसक्तिरेकं कारणम् । तथा यतोऽसावधुनोत्पन्नो देवः । कामेषु मूञ्छितादिविशेषणोऽतस्तस्य मानुष्यकमित्यादीति दिव्यप्रेमसंक्रान्तिद्धितीयम् । तथाऽसौ देवो यतो भो
Jain Educat
i
onal
For Private & Personel Use Only
S
w.jainelibrary.org