SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ विचार- दिद्वितीयम् २, (प्रातिहारिकैः पीठफलकादिकं (कैः ) न निमन्त्रयतीत्यादितृतीयम् ३, गोचरगतं नाशनादिना प्रतिलाभ रत्नाकरः । यतीत्यादिचतुर्थम् ४, एभिरेव चतुर्भिः स्थानकैः केवलिप्रज्ञप्तं धर्म लभते श्रवणतया श्रवणेनेति भावः । 'जत्थवियणं' ॥८४॥ इत्यादि, यत्रापि श्रमणः-साधुर्माहन:-परमगीतार्थः श्रावकोऽभ्यागच्छति तत्रापि हस्तेन वस्त्राञ्चलेन छत्रेण चात्मान मावृत्य तिष्ठति इदं प्रथमं कारणम्, एवं शेपाण्यपि कारणानि प्रत्येकमेवं भावनीयानि ) इति राजप्रश्नीयोपाङ्गवृत्ति ८६ प्रतो ८२ पत्रे ।। ४ ॥ तथा ये परेसामनुकम्पादानमपि निषेधयन्ति, तन्निरासाय लिख्यते तते णं केसीकुमारसमणे पएसिं रायं एवं वयासी-मा णं तुमं देवाणुप्पिया ! पुचि रमणिज्जे भवित्ता पच्छा अरमणिजे भवेजासि जहा से वणसंडेइ वा णट्टसालाइ वा इक्खुवाडेइ वा खलवाडेइ वा, कहां भंते ! वणसंडे पुचि रमणिज्जे भवित्ता पच्छा अरमणिज्जे भवति ? पएसी ! जयाणं वणसंडे पत्तिए पुफिए फलिए हरियगरे रिजमाणसिरीए अतीव उवसामेमाणे P२ चिट्ठइ तया णं वणसंडे रमणिज्जे भवति, जया णं वणसंडे जुन्ने परिजुन्नडोडे परिसडियपंडुपत्ते सुक्करुक्खे इव मिलायमाणे चिट्ठइ तया णं णो रमणिज्जे भवति । जया णं णसालाइ गिजइ वाइजइ नचिजइ भणिजइ हसिज्जइ रमिजइ तया १ 'प्रातिहारिकः' इत्यादितः ‘भावनीयानि ' इत्यन्तपाठस्थाने 'गोचरगतं नाशनादिना प्रतिलाभयतीति तृतीयम् ३, यत्रापि श्रमणादिकोऽभ्यागच्छति तत्रापि हस्तेन वस्वाञ्चलेन छोण वाऽऽत्मानमात्त्य तिष्ठतीति चतुर्थम् ४, एभिरेव चतुर्भिः स्थानकैः वीपरीततया केवलिप्रज्ञप्त धर्म लभते श्रवणतया, यथा-मारामा- । NI दिगतं श्रमणादिकमभिगच्छनीति प्रथमम् १, एवं शेषाण्यपि कारणानि भावनियानि ' इति पाठः स्यात्तदा सम्यक् । ॥ ४॥ For Private & Personal Use Only Tiwww.jainelibrary.org in duelan Intern
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy