________________
पच्छावि हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ ।" इति, वृत्तिस्तु सुगमत्वादस्य नास्ति । इति श्रीराजप्रश्नीयोपाङ्गसूत्रवृत्तौ ११० प्रतौ ६६ पत्रे ॥३॥
एतेन यत्कैश्चिदुच्यते स्थितिरेवेयं देवानां न तु धार्मिकोऽयं विधिरिति, तदपि परास्तं द्रष्टव्यम् । ' हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ' इत्यादिना परंपरानुबन्धिपुण्यहेतुत्वेनोक्तत्वात्
अधुना यैः कारणैर्जीवा जिनधर्म लभन्ते, यैश्च न लभन्ते, तानि लिख्यन्ते
तए णं केसीकुमारसमणे चित्तं सारहिं एवं वयासी-एवं खनु चउहि ठाणेहिं चित्ता ! जीवा केवलिपनत्तं धर्म नो लभेजा सवणयाए तं आरामगयं वा उजाणगयं वा समणं वा माहणं वा नो अभिगच्छति नो वंदति नो नमसति नो सक्कारेति नो सम्माणेति नो कल्लाणं मंगलं देवयं चेइयं पज्जुवासति नो अट्ठातिं हेउई पसिणाई वागरणाई पुच्छति, एएणं ठाणेणं चित्ता! केवलिपन्नत्तं धम्मं नो लभति सवणताए १, उवस्सयगयं समणं वा तं चेव जाव एतेणवि ठाणेण चित्ता! जीवा केवलिपन धम्मं नो लभति सवणताए २, गोबरगयं समणं वा माहणं वा जाव नो पज्जुवासइ नो विउलेणं असणपाणखाइमसाइमेणं पडिलाभेइ णो अट्ठाई जाव पुच्छइ एएणं ठाणेणं चित्ता! केवलिपन्नत्तं धम्मं नो लभति सवणताए ३ जत्थवियणं समणेणं माहणेणं वा सद्धिं अभिसमागच्छइ तत्थवि य णं हत्येण वा वत्थेण वा छत्तेणवा
अप्पाणं आवरित्ता चिट्ठइ नो अट्ठाई पुच्छइ एएणं ठाणेणं केवलिपन्नत्तं धम्मं नो लभति सवणयाए ४ ॥ इति । वृत्तिर्यथाN'चउहिं ठाणेहिं ' इति आरामादिगतं श्रमणादिकं नाभिगच्छतीत्यादिकं प्रथमं कारणम् १, उपाश्रयगतं नाभिगच्छतीत्या
Jain Educalan
a
For Private & Personel Use Only
www.jainelibrary.org