SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ विचार-17च पोडशयोजनान्यायामविष्कम्भाभ्यां सातिरेकाणि पोडशयोजनानि ऊर्द्धसुचैस्त्वेन 'सव्वरयणामए ' इत्यादि प्राग्वत, रत्नाकर तत्र च देवच्छन्दके अष्टशतं अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां पञ्चधनुःशतप्रमाणानामिति भावः। इति श्रीराजप्रश्नीयोपाङ्गवृत्ति ११० प्रतौ ६४ पत्रे ॥२॥ ननु भवन्तु ताः शाश्वत्यो जिनप्रतिमा विमानाभरणादिवत् , किमतावता ? अत्रोच्यते-अरे वावदक ! यथा शाश्वतान्यपि विमानानि अवस्थानाय, आभरणानि परिधानाय भवन्ति, तथा प्रतिमाः कस्मै कृत्याय भवन्ति ? वन्दनायैवेति चेदागतं वन्द्यत्वं, तथा चागमा___तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववामगा देवा सूरियामस्स देवस्स इमेयारूवमज्झत्थियं जाव समुप्पन समभिजाणित्ता जेणेव सूरिया देवे तेणेव उवागच्छति २त्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धाति रत्ता एवं वयासी-एवं खलु देवाणुप्पियाणं सूरियाभे विमाणे सिद्धाययणंसि जिणपडिमाणं जिणुस्सेहप्पमाणमत्ताणं अट्ठसयं समिक्खित्तं चिट्ठति, सभाए णं सुहम्माए माणवए चेइए खंभे वतिरामएसु गोलवट्टसमुग्गएसु बहूउ जिणसकहाउ सन्निक्खित्ताओ चिट्ठति, तामओ णं देवाणुप्पियाणं अनेसि च बहूणं वेमाणियाणं देवाण य देवीण NI य अच्चणिज्जाओ जाव पज्जुवासणिजाओ, तं एयं णं देवाणुप्पियाणं पुट्विं करणिजं, तं एयं णं देवाणुप्पियाणं पच्छाकरणिजं, तं एयं णं देवाणुप्पियाणं पुब्धि सेयं, तं एवं णं देवाणुप्पियाणं पच्छा सेयं, तं एयं णं देवाणुप्पियाणं पुविपि । ॥ ३॥ Jain Education Inter For Private & Personal Use Only Lanwww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy