SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ विचार ॥१३६॥ Jain Education Inter "" इति शुभाशयवानेव प्रतिपद्यते । फलमपि च वैमानिकतामुक्तिलक्षणं त्रयस्यापि समानम् । तथा चोक्तम्- “ एवं पच्चक्खाणं, पाऊण सुविहिश्रो सम्मं । वेमाणियो य देवो, हवेज अहवावि सिज्झिज्जा ॥१॥" तथाऽपि विशिष्टविशिष्टतरविशिष्टतधृतिमतामेव तत्प्राप्तिरिति कनिष्ठादिस्तद्विशेष उच्यते । तथा हि – भक्तपरिज्ञामरणमार्थिकादीनामप्यस्ति । यत उक्तम्'सव्वा अजयो, सव्वेऽविय पढमसंघयणवञ्जा | सन्वेऽवि देसविरया, पच्चक्खाण उ मरंति ||१|| " अत्र हि भक्तप्रत्याख्यानं भक्तपरिज्ञेोक्तम् । इंगिणीमरणं तु विशिष्टधृतिमतामेव सम्भवतीत्यार्यिका निषेधोऽप्यत एवावसीयते, पादपोपगमनं तु वा विशिष्टतमधृतिमतामेव । ततश्च वज्रर्षभनाराच संहनिनामेवैतत् । उक्तं हि - " पढमंमिश्र संघयणे, वट्टते सेलकुड्डसामाणे । तेसिंपि च बुच्छेओ चोदसपुब्बीण वोच्छेए ।। १ ।। " इति । इति श्रीपञ्चमोत्तराध्ययनचतुर्दशसहरूयाम् || | ३६५ प्रतौ १०१ पत्रे ।। १० ।। केचिद्धि दीक्षाग्रहणे नामपरावर्त्तनं व्यर्थमिति वदन्ति परं तद्वाचालप्रलपितमित्यत्सत्यं मन्तव्यम् । यतः नमिराजर्षेः प्रत्येकबुद्धस्य जनन्या मदनरेखाया दीक्षाग्रहणे सुव्रतेति नाम कृतं श्रूयते तदस्माकमिदं साम्प्रदायिकमेव । नूतनानां तु नूतना रीतिर्भवतु नाम । अक्षरतस्तदिदम्- तीवितासि साहूयं समीचे गहिया दिक्खा कयमुव्वयनामा तवसंजमं कुणमाणी विहरइ । श्रीनव मोत्तराध्ययनवृत्तौ चतुर्दशसहरु ३६५ प्रतौ १४२ पत्रे ॥ ११ ॥ अथ प्रतिपदमागमोक्तमपि सदयहृदयैः सहृदयैरागमोक्तयुक्तिभिर्बोध्यमानानपि योगोद्वहनमश्रदधतः कांश्विदेवानांप्रियान् वीच्य For Private & Personal Use Only रत्नाकरः ।। १३६ ।। www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy