________________
मरणं विरयाण पंडिअं होइ । जाणाहि बालपंडियमरणं पुण देसविरयाणं ॥ ६ ॥८, ६, १०, एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरणकेवलिमरणे आह-मणपज्जवोहिनाणी, सुअमइनाणी मरति जे समणा । छउमत्थमरणमेयं ११, केवलिमरणं तु केवलिणो १२ ॥ ७॥ वैहायसगृध्रपृष्टमरणेऽभिधातुमाह-गिद्धाइ भक्खणं गिद्धपिट्ठ १३ उबंधणाई वेहासं १४ । एए दुन्नि वि मरणा, कारणजाए अणुनाया ।।८। न तु निःकारणे । यतो भणियं-" भावियजिणवयणाणं, ममत्तरहियाण पत्थि हु विसेसो। अप्पाणंमि परंमि य, तो वजे पीडमुभो वि ॥१॥" अत एव भक्तपरिज्ञादिषु पीडापरिहाराय संलेखनाविधिरुतः । उक्तं च-" चत्तारि विचित्ताई, विगईनिज्जूहियाइ चत्तारि। संवच्छरे य तिन्नि य, एगंतरियं च आयामं ॥१॥" इत्यादि, अनुज्ञाकरणं त्वनयोर्दर्शनमालिन्यपरिहारादिउदायिनृपानु मृत तथाविधाचार्यवत् । साम्प्रतमन्त्यमरणत्रयमाह-भत्तपरिना १५ इंगिणि १६, पाओवगमं १७ च तिनि मरणाई । कामसमज्झिमजेट्ठा, धीसंघयणण उ विसिट्ठा ॥ ५॥ 'कन्नस' इति कनिष्ठम् । भत्तपरिनामरणं, तिचउविहाहारचायनिप्पन्न । नियमा सप्पडिकम्मं, सव्वत्थ वि विगयसंगस्स ॥ १४ ॥ १॥ इंगियदेसंमि ठियो, चउब्विहाहारवजिओ धीमं। उन्बत्तणाइ कारइ, नत्रेण उ इंगिणीमरणं । १६ ।।२।। निचलनिप्पडिकम्मो, निक्खिवए जं जहिं जहा अंगं । एवं पायोवगमं. नीहारिं वा अनीहारि ॥ ३ ॥ पाओवगम भणियं, समविसमो पायवो व्व जह पडिओ। नवरं परप्पोगा, कंपेज जहा 12 फलतरुव्व ॥ ४॥ यद्यपि त्रितयमप्येतत् “ धीरेण वि मरियव्वं, काउरिसेण वि अवस्स मरियव्वं । तम्हा अवस्स मरणे. वरं खु धीरतणे मरणं ॥१॥ संसाररंगमज्झे, धीवलसन्नद्धबद्धकच्छाओ । हंतूण मोहमल्लं, हरामि आराहणपडागं ॥ २॥"
Jain Education
www.jainelibrary.org
a
For Private & Personal Use Only
nal