SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकरः ५१३। १० ॥१॥ छउमत्थमरण ११ केवलि १२, वेहाणस १३ गिद्धपिट्ठमरणं च १४ । मरणं भत्तपरिन्ना १५, इंगिणि १६ पाओवगमणं च १७॥ २॥ सत्तरसविहाणाई, मरणे गुरुणो भणंति गुणकलिया । तेसि नामविभत्ति, वोच्छामि अहाणुपुब्बीए ॥ ३॥ व्याख्या-तत्रावीचिमरणम्-वीचिर्विच्छेदस्तदभावादवीचिर्मरणं नारकतिर्यग्नरामराणामुत्पत्तिसमयात्प्रभृतिनिजनिजायुःकर्मदलिकानामनुसमयमनुभवाद्विचटनम् १, अवधिमरणम्-मर्यादामरणं यानि नरकादिभवनिबन्धनतया कर्मदलिकान्यनुभूय म्रियते मृतो वा यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद्रव्यावधिमरणम्, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां ग्रहणं परिणामवैचित्र्यादेवं क्षेत्रादिष्वपि भावनीयम् २, अन्तिकमरणम्-यानि नरकाद्या. युष्कतया कर्मदलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति एवं क्षेत्रादिष्वपि वाच्यम् ३, बलात्मरणमाहसंजमजोगविसन्ना, मरंति जे तं बलायमरणं तु । भग्नव्रतपरिणतीनां वतिनामेवैतत् ४, वशार्त्तमरणम्-इंदियविसयवसगया, मरंति जे तं वस तु ॥१॥ दीपशिखावलोकनाकुलितपतङ्गवत् ५, अन्तःशल्यमाह-लज्जाइ गारवेण य, बहुस्सुयमएण वावि दुचरियं । जे न कहंति गुरूणं, न हु ते आराहगा भणिया ॥२॥ गारवपकनिवुड्डा, अइयारं जे परस्स न कहति । दसणनाणचरित्ते, ससल्लमरणं भवे तेसिं ॥३॥ पुनौरवाभिधानेनास्यैवातिदुष्टताख्यापनार्थ परस्येत्याचार्यादेः । एतस्यैव फलमाह-एनं ससल्लमरणं, मरिऊण महन्भए दुरंतंमि । सुइरं भमंति जीवा, दीहे संसारकतारे ॥४॥ ६, तद्भवमरणमाह-मोत्तुं अकम्भभूमिश्र, नरतिरिए सुरगणे अ नेरइए । ससाणं जीवाणं, तब्भवमरणं तु केसंचि ।। ५ ॥ तु शब्द स्तेषामपि सङ्खयेयवर्षायुषामेवेति विशेषव्यापकः ७। बाल ८ पंडित ह मिश्र १० मरणान्याह-अविरयमरणं बालं, ॥१३॥ Jain Education Inter For Private & Personel Use Only ANTww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy