SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ दूरबोधिबोधाय तीर्थङ्करोऽप्यशक्त इति निःप्रत्याशत्वेऽपि कथमपि भवतूपकार इति योगाक्षराणि लिख्यन्ते बसे गुरुकुले निच्चं, जोगवं उबहाणवं । पियंकरे पियंवाई, से सिक्खं लद्धमारिहह ।।१४॥ इति । वृत्तियथा-वसेदासीत क? गुरूणां प्राचार्यादीनां कुलं-अन्वयो गच्छ इत्यर्थः । गुरुकुलं तत्र तदाज्ञोपलक्षणं च कुलग्रहणम् , नित्यं सदा, किमुक्तं भवति ? यावज्जीवमपि गुवाज्ञायामेव तिष्ठेत् । उक्तं च-" गाणस्स होइ भागी" इत्यादि, योगो व्यापारः स चेह प्रक्रमाद्धर्मगतः एव तद्वान, उपधानं-अङ्गानाध्ययनादौ यथायोगमाचाम्लादिस्तपोविशेषस्तद्वान , यद्यस्योपधानमुक्तं न तत्कृछूभीरुतयोत्सृज्यान्यथैवाऽधीते शृणोति वा, प्रियं-अनुकूलं करोतीति प्रियङ्करः कथश्चिकेनचिदपकृतोऽपि न तत्प्रतिकूलमाचरति, किन्तु ममैव कर्मणामयं दोष इत्यवधारयन्नप्रियकारिग्यपि प्रियमेव चेष्टते इदं च भावयति “अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते । धर्मार्थकाममोक्षाणां प्रसद्य परिपन्थिनि । १॥" अत एव च 'पियंबाइ'त्ति केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः प्रियवादी। उक्तं च..." सिक्खह पियाइयोत्तुं, सब्यो तूसइ पियं भकतामा । कि कोइलाहि दिवं, कस्स हियं किं च काएहि ॥१॥ करयलमहि अस्स वि दमणयस्त महमहइ पेसलो गंधो तवियस्स वि सञ्जणमाणुसस्स महुरो समुल्लावो ॥२॥" अन्यच्च...... " सुजनो न याति विकृति, परहितनिरतो विनाशकालेऽपि । छेदेऽपि चन्दनतरुः, सुरभयति मुखं कुठारस्य !३॥” तथा चास्य को गुणः? इत्याह-स एव गुणविशिष्टः शिक्षाशास्त्रार्थग्रहणादिरूपां लब्धं-आप्तुमर्हति-योग्यो भवतीति, अनेनेवाविनतिस्त्वतद्वीपरीतः शिक्षां च लब्धं नाहेतीत्यर्थादक्तं भवति । तथा च यः शिक्षा लभते स बहुश्रुतः इतरस्त्वबहुश्रुत इति भावः, इति सूत्रार्थः । इति श्रीएकादशोत्तराध्ययनचतुर्दशसइयां ३६५ प्रती १०० पत्र ।। १२ ॥ EMAINS Jan Education Intem For Private Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy