SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकर द्यतोऽसाववमचेलिकोऽसारवस्त्रधारीत्येतत्तस्य भिक्षोवस्त्रधारिणः सामग्र्यं संपूर्णो भिक्षुभावो । यदेवंभूतवस्त्रधारणमित्येतच सूत्रं जिनकल्पिकोद्देशेन द्रष्टव्यम् । वस्त्रधारित्वविशेषणाद्गच्छान्तर्गतेऽपि चाविरुद्धम् । इत्याचाराङ्गद्वितीयश्रुतस्कन्धपञ्चमाध्यनद्वितीयोद्देशके २३७ प्रतौ २२५ पत्रे ॥१३॥ ___ केचिद्दण्डकग्रहणमनागमिकमिति वदन्ति तचासत्, राद्धान्ते दण्डकग्रहणस्य स्पष्टमुक्तत्वात् । न च वाच्यं काराणकोऽयं विधिग्लोनादीनां नाशेषाणामिति, तथात्रानक्तत्वात् । न च वाच्यं छन्त्रकवदस्यापि कारणिकता भावनीया, इहैवाग्रे वक्ष्यमाणेषु श्रीभगवतीसूत्राक्षरेषु हे आयुष्मन् ! एको दण्डकस्त्वया ग्राह्योऽन्ये साधमिकेभ्यो दिया इत्यत्र सर्वेषां ग्लानादिकताकल्पनस्याऽनुचितत्वात् । अत्रैव सूत्रकृताङ्गतरङ्गे 'पाणहाउ य छत्तं च'इत्यादिना छत्रकनिषेधवद्दण्डकनिषेधस्य कुत्राऽप्यश्रूयमाणत्वाचालं कल्पनया।सिद्धान्त एव प्रमाणम् ।सचाऽयं लिख्यते ."समणे भविस्सामि अणगारे अकिंचणे अपुत्ते अपसू परदत्तभोई पावं कम्मं नो करिस्सामीति समुहाए, सब्ब भत! अदिण्णादाणं पच्चक्खामि से अणपविसित्ता गाम वा जाव रायहाणि वा नेब सयं अदिन्नं गिण्हेज्जा, नवन्नेणं अदिन्नं गिण्हावेजा, नेवन्नं अदिन्नं गिण्हतंपि समणुजाणेज्जा । जेहिं विसद्धिं संपव्वइए तेर्सिपियाई भिक्खू छत्तयं वा मत्तयं वा दंडगं वा जाव चम्मच्छेयणगं वा तेसिं पुवामेव उग्गहं अणणुन्नविय अपडिलेहिय अप्पमजिय नो उगिण्हेज वा पगिण्हेज वा, तेसिं पुब्वामेव उग्गहं अणुन्नविअ पडिलेहिय पमज्जिय तओ संजयामेव उगिण्हेज वा पगिण्हेज वा” इति । वृत्तिर्यथा-'समणे इत्यादि' श्राम्यतीति श्रमणस्तपखी। यतोऽहमेवंभूतो 等等拳擊器毒器器器器誘器等器器器等器握拳拳擊器 Jain Educati o nal For Private & Personal use only Mrjainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy