SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ भिक्षुर्यत्पुनरेवंभूतं वस्त्रं जानीयात्तद्यथा-अल्पाण्डं यावदल्पसन्तानकं किं त्वनलमभीष्टकार्यासमर्थ हीनादित्वातथाऽस्थिरं जीर्जमध्रुवं स्वल्पकालानुज्ञापनात्तथाऽधारणीयमप्रशस्तदेशं खञ्जनादिकलङ्काङ्कितत्वात्, तथा चोक्तम्-" चत्तारि देवया भागा, दुवे भागा य| देव असुर देव माणुसा । आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो ॥१॥ देवेसु उत्तमो लाभो, माणुसमा. अ मज्झिमो । आसुरेसु अ गेलन्नं, मरणं जाण रक्खसे॥२॥" किं च-लक्षणहीणो उवही. उवहणइ णाणदंसणचरित्तमित्यादि'।तदेवंभूत " देव असुर देव मप्रायोग्यं रोच्यमानं प्रशस्यमानं दीयमानमपि -दात्रा न रोचते साधवे न कल्पत इत्यर्थः। इत्या - चाराङ्गद्वितीयश्रृतस्कन्धपञ्चमाध्ययनप्रथमोद्देशके |इद वस्त्र विभागयत्रम् ।२३७ प्रतौ २२३ पत्रे ॥१२॥ वस्त्रपरिकर्मणा साधूनामनुचितेति जिज्ञापयिषया लिख्यते " से भिक्खू वा भिक्षुणी वा अहेसणिज्जाई वत्थाई जाईज्जा अहापरिग्गहियाइं वत्थाई धारेज्जा नो धोएज्जा नो रएज्जा नो धोअरत्ताई वत्थाई धारेजा अपलीउंचमाणे गामंतरेसु ओमचेलिए एतं खलु वत्थधारिस्स सामग्गियं ” इति । वृत्तिर्यथा-' से भिक्खू इत्यादि ' स भिक्षुर्यथैषणीयान्यपरिकर्माणि वस्त्राणि याचेत यथापरिगृहीतानि च धारयेन्न तत्र किञ्चित्कुर्यादिति दर्शयति। तद्यथा-न तद्वस्त्रं गृहीतं सत्प्रक्षालयेन्नाऽपि रञ्जयेत्तथा नापि बाकुशिकतया धौतरक्तानि धारयेत्तथाभूतानि न गृहणीयादित्यर्थः । तथाभूताधौतरक्तवस्त्रधारी च ग्रामान्तरे गच्छन् “अपलिउंचमाणेत्ति” अगोपयन् मुखेनैव गच्छे १ जाणेज्जा. वि. र.२ Jain Educa For Private & Personal Use Only Tww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy