SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकरः। विधि कन्या इत्यादिना परिहारेणान्य रूपहीनेतिवचनं यथास्पति १४ । प्रत्यक्षायामकवचनमा २२१ वदिस्सामीति एगवयणं वदज्जाजाव परोक्खवयणं वदिस्सामीति परोक्खवयणं वएज्जा।"वृत्तिर्यथा-भाषासमित्या समतया वा रागद्वेषाकरणलक्षणया षोडशवचनविधिज्ञोभाषां भाषेत । यादग्भूताच भाषितव्या तां षोडशवचनविधिगतां दर्शयति, तद्यथेत्ययमुपदर्शनार्थ:-एकवचनं वृक्षः१ द्विवचनं वृक्षौ २ बहुवचनं वृक्षाः इति । स्त्रीवचनं वीणा कन्या इत्यादिापुवचनं घटः पट इत्यादिवानपुंसकवचनं पीठं देवकुलमित्यादि६।अध्यात्मवचनं आत्मन्यधि अध्यात्म हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् । उपनीतवचनं प्रशंसावचनं यथा रूपवती स्त्रीभातद्विपर्ययेणापनीतवचनं, यथेयं रूपहीनेति९। उपनीतापनीतवचनं कश्चिद् गुणः प्रशस्यः कश्चिनिन्द्यः, यथा रूपवतीयं स्त्री किं त्वसद्वत्तेति १० । अपनीतोपनीतवचनं यथाऽरूपवती कुरूपा स्त्री किंतु सद्वत्तेति११ । अतीतवचनं कृतवान्१२ । वर्तमानवचनं करोति१३ । अनागतवचनं करिष्यति १४ । प्रत्यक्षवचनमेष देवदत्तः१५ ॥ परोक्षवचनं स देवदत्तः१६ । इत्येतानि षोडशवचनान्यमीषां च स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद्यावत्परोक्षवचनमेव ब्रूयात् । इत्याचाराङ्गद्वितीयश्रुतस्कन्धचतुर्थभाषाध्ययनप्रथमोद्देशके २३७ प्रतौ २२१ पत्रे ॥११॥ निर्लक्षण उपधिनिदर्शनचारित्रोपघातकारित्वान्मुनिभिर्न रक्षणीय इत्यभिप्रायजिज्ञापयिषया लिख्यते-- " से भिक्खू वा भिक्खुणी वा से जं पुण वत्थं जाणिज्जा अप्पंडं जाव संताणगं अनलं अथिरं अधुवं अधारणिज्जं रोइज्जतं नरोच्चइ तहप्पगारंवत्थं अफासुअं जावनो पडिगाहेज्जा" इति।वृत्तिर्यथा-'सेभिक्खू इत्यादि'स ॥ ६ ॥ For Private Personal Use Only w.jainelibrary.org JainEducation
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy