________________
पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा गड्डाओ वा दरिओ वा संते परक्कमे संजयामेव परक्कमज्जा नो उज्जुअं गच्छेज्जा । केवली बूया आयाणमयं, से तत्थ परक्कममाणे पयलेज वा पवडेज वा से तत्थ पयलमाणे वा पवडमाणे वा रुक्खाणि वा गुम्माणि वा लयाओ वा वल्लीओ वा तणाणि वा गहणाणि वा हरिताणि वा अवलंबिय अवलंबिय उत्तरेजा से (जे) तत्थ पाडिपहिया उवागच्छंति ते पाणी जाएज्जा तओ संजयामेव अवलंबिय अवलंबिय उत्तरेजा तओ संजयामेव गामाणुग्गामं दूइजेजत्ति।" वृत्तिर्यथा-'से इति' स भिक्षुामान्तराले यदि वप्रादिकं पश्येत्ततः सत्यन्यस्मिन् संक्रमे तेन ऋजुना पथा न गच्छेद्यतस्तत्र गादौ पतन् सचित्तं वृक्षादिकमवलम्बेत्तच्चायुक्तमथ कारणिकस्तेनैव गच्छेत् । कथञ्चित्पतितश्च गर्तगतो वल्ल्यादिकमवलम्ब्य प्रातिपथिकहस्तं वा याचित्वा संयत एव गच्छेत् । इत्याचाराङ्गद्वितीयश्रुतस्कन्धतृतीयाध्ययनद्वितीयोद्देशके २३७ प्रतौ २१९ पत्रे ॥१०॥ | आस्तामगीतार्थानांसभासमक्षं व्याख्यानकरणादि, अविदितैतत्षोडशविधवचनानां जल्पनमप्यनुचितमित्यभिप्रायो लिख्यते| "समियाए संजए भासं भासेजा। तंजहा-एगवयणं१ दुवयणं २ बहुवयणं ३ इत्थीवयणं ४ पुरिसवयणं५ नपुंसगवयणं ६ अज्झत्थवयणं ७ उवनीतवयणं ८१ अवणीयवयणं ९।२ उवणीयअवणीयवयणं १०३ अवणीयउवणीयवयणं ११ । तीयवयणं १२ पडप्पन्नवयणं १३ अणागयवयणं १४ पचक्खवयणं १५परोक्खवयणं१६।से एगवयणं
Jain Educate
For Private & Personel Use Only
Silw.jainelibrary.org