________________
विचार
रत्नाकर
"तओ थेरभूमीओ पण्णत्ता, तंजहा-जाइथेरे सुयथेरे परियायथेरे, सठिवासजाए समणे निग्गंथे जाइथेरे ठाणसमवायधरे समणे निग्गंथे सुअथेरे वीसवासपरियाए णं समणे निग्गंथे परियायथेरे । इति" वृत्तिर्यथा-'तओ थेरेत्यादि' व्यक्तम् । नवरं स्थविरो-वृद्धस्तस्य भूमयः-पदव्यः स्थविरभूमय इति । जातिर्जन्म, श्रुतमागमः, पर्यायः प्रव्रज्या, तैः स्थविरा-वृद्धा ये ते तथोक्ता इति। इह च भूमिकाभूमिकावतोरभेदादेवमुपन्यासः, अन्यथा भूमिका उद्दिष्टा इति ता एव वाच्याः स्युरिति । एतेषां च त्रयाणां क्रमेणानुकम्पापूजावन्दनानि विधेयानि । यत उक्तं व्यवहारे-"आहारे उवही सेज्जा, संथारे खेत्तसंकम्मे । किइच्छंदाणुवत्तीहि, अणुकंपइ थेरगं ॥१॥ उट्ठाणासणदाणाई, जोगाहारप्पसंसणा। नीयसेज्जाइणिद्देसवत्तिए पूयए सुअं॥२॥ उट्ठाणं वंदणं चेव, गहणं दंडगस्स य । अगुरुणोवि य णिद्देसे, तईयाए पवत्तए ॥३॥” इति । इति श्रीस्थानाङ्गतृतीयस्थानकद्वितीयोद्देशके ४४० प्रतौ ११५ पत्रे ॥६॥
अल्पवृष्टिकारणानि लिख्यन्ते
"तिहिं ठाणेहिं अप्पवुट्टिकाए सिया । तंजहा-तंसिं च णं देसंसि वा पदेसंसि वा नो बहवे उद्गजोणिया जीवा य पोग्गला य उद्गत्ताए वक्कमंति विउक्कमंति चयंति उववज्जंति १। देवा णागा जक्खा भूया नो सम्मं आराहिया भवंति । तत्थ समुदाठियं उदगपोग्गलं परिणयं वासिउकामं अन्नं देसं साहरंति २ । अभवद्दलं
॥२७॥
Jain Educationaliosa
For Private & Personel Use Only
www.jainelibrary.org