________________
विचार
जमाणे पणोलिजमाणे ससए अणुपविढे । तते णं तुम मेहा! गायं कंडइत्ता पुणरवि पाय निक्खिविस्सामि तिकट्ट तं ससयं
अणुपविढे पाससि पासित्ता पाणाणुकंपयाए भूपाणुकंग्याए जीवाणुकंपयाए सत्ताणु पयाए से पाए अंतरा चेव संधारिए ॥६३॥
| नो चेव णं निक्खित्ते । तते णं तुम मेहा ! ताए पाणाणुकंपयाए जाव सत्ताणुकंपयाए संपारे परित्तीकते माणुस्साउए | निबद्धे । तते णं से वणदवे अडातिजाति रातिदियाई तं वणं झामेइर निट्ठिए उवरए उवसंते विज्झाए यावि होत्था ।। तते णं | ते बहवे सीहाय जाव चिल्लला य तं वणदवं निद्वियं जाव विज्झायं पासंति पासित्ता अग्गिभयविप्पमुक्का तन्हाए छुहाए य परब्भाहया समाणा मंडलाओ पडिनिक्खमंति पडिनिक्खमित्ता सव्वतो समंता विप्पसरित्था [ तते णं बहवे हत्थी जाव छुहाए य परब्भाहया समाणा तो मंडलाओ पडिनिक्खमंति पडिनिक्खमित्ता दिसोदिसिं विप्पसरित्था ] तएणं
तुमं मेहा ! जुन्ने जराजञ्जरियदेहे सिढिलवलित्तयापिणद्धगत्ते दुबले किलंते जुजिए पिवासिते अत्थामे अबले अपरक्कमे वा ठाKणुक्खंडे वेगेण विप्पसरिस्सामि तिकट्ट पाए पसारेमाणे विज्जुहते विव रयतगिरिपब्भारे धरणितलंसि सव्वंगेहिं सन्निवइए।
तते णं तव मेहा ! सरीरगंसि वेयणा पाउन्भूता उजला जाव दाहवकंतिए यावि विहरसि । तते णं तुम मेहा ! तं उज्जलं जाव दुरहियासं तिनि रातिदियाई वेयणं वेएमाणे विहरित्ता एगं वाससतं परमाउयं पालित्ता इहेव जंबुद्दीवे दीवे भारहे वासे रायगिहे नगरे सेणियस्स रन्नो धारिणीए देवीए कुच्छिसि कुमारत्ताए पञ्चायाए । तते णं तुम मेहा ! आणुपुव्वेणं गब्भवासामो निक्खते समाणे उम्मुक्कबालभावे जोव्यणगमणुपत्ते ममं अंतिए मुंडे भवित्ता आगाराप्रो अणगारियं पव्वइए, तं जति ताव तुमे मेहा ! तिरिक्खजोणियभावमुवगएणं अप्पडिलद्धसम्मत्तरयणलंभेणं से पाए पाणाणुकंपाए जाव अंतरा चेव
॥६३ ।
Jain Education In
Flosa
For Private & Personel Use Only
खाww.jainelibrary.org