________________
जीतेन । उपसंपञ्चज्ञानादिनिमित्तमाचानच्छुद्धौ च दृश्यते, तदिहापराधप केवल प्रतिक्रम
तेन भक्तादिना । निमन्त्रणात्वगृहीतेन । उपसंपच्चज्ञानादिनिमित्तमाचार्यान्तराश्रयणमिति । अथ सामाचारीविशेषत्वात्यायश्चित्तस्य तदभिधातुमाह-'दसविहे 'त्यादि इह प्रायश्चित्तशब्दोऽपराधे तच्छुद्धौ च दृश्यते, तदिहापराधे दृश्यः, तत्र 'आलोअणारिहे 'त्ति आलोचना-निवेदना तलक्षणां शुद्धिं यदर्हत्यतिचारजातं तदालोचनाहम्, एवमन्यान्यपि केवलं प्रतिक्रमणं मिथ्यादुष्कृतं, तदुभयं मालोचनामिथ्यादुष्कृते, विवेको-शुद्धभक्तादित्यागो, व्युत्सर्गः-कायोत्सर्गः, तपो निर्विकृतिकादि, च्छेदः-प्रवापर्यायहरवीकरणं, मूलं-महावतारोपणम् , अनवस्थाप्यं-कृततपसो व्रतारोपणं, पाराश्चिक-लिङ्गादिभेदमिति । श्रीभगवतीपश्चविंशतितमशतकसप्तमोद्देशके ८०६ प्रतौ ५६० पत्रे ॥ १६ ।।। ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकरीहीरविजयसूरिशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि श्रीभगवतीविचारनामा पञ्चमस्तरङ्गः ॥५॥ ___ इह स्थितैरप्यवलोक्यते यत्प्रभावतो विष्वगियं त्रिलोकी । सदा प्रकाशं तदनन्तसारं, जैनेश्वरं वाङ्मयमानमामि ॥१॥d
अथावसरायाताः षष्ठाङ्गविचारा लिख्यन्ते
केचिच्च मिथ्यात्विकृतं सर्व वृथैव प्रत्युत कर्मबन्धकारणं न तु किमपि सत्फलनिदानं, तच्चाज्ञानविलसितम्, मिथ्यात्विकृतस्यापि मार्गानुसारिसदनुष्ठानस्य लाभहेतुत्वेन श्रूयमाणत्वात् । तथैव च मिथ्यात्विनाऽपि मेघकुमारजीवेन गजेन शश| कानुकंपया संसारः स्वल्पीकृतो मनुजायुश्च निबद्धमिति श्रूयते सिद्धान्ते । स चायं लिख्यते
तते णं तुम मेहा ! पाएणं गतं कंडुइरसामि तिकट्ट पाए उविखत्तेतसि चणं अंतरंसि अहिं बलवंतेहिं सत्तेहिं पणोलि
en Education Interior
For Private sPersonal use Only