SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ विचार- ॥६२॥ । दसविहे पायाच्छित्ते पपत्ते तं जहा-आलोयणारिहे १ पडिक्कमणारिहे २ तदुभयारिहे विवेगारिहे ४ विउस्सग्गारिहे ५ रत्नाकर तवारिहे ६ छेदारिहे ७ मूलारिहे ८ अणवठ्ठप्पारिहे है पारंचियारिहे १०" ति । वृत्तिर्यथा-'जाइसंपले' इत्यादि नन्वतावान् गुणसमुदाय आलोचकस्य कस्मादन्विष्यते ? इत्युच्यते-जातिसंपन्नः प्रायोऽकृत्यं न करोति, अथ कृतं च सम्यगालोचयति १। कुलसंपन्नोऽङ्गीकृतप्रायाश्चत्तस्य वोढा भवति २१ विनयसंपन्नो वन्दनादिकाया आलोचनासमाचार्याः प्रयोक्ता भवति ३ । ज्ञानसंपन्नः कृत्याकृत्यविभागं जानाति ४ । दर्शनसंपन्नः प्रायश्चित्ताच्छुद्धिं श्रद्धत्ते ५ । चारित्रसंपन्नः प्रायश्चित्तमङ्गीकरोति ६ । क्षान्तो गुरुभिरुपालम्भितो न कुप्यति ७, दान्तो दान्तेन्द्रियतया शुद्धिं सम्यग् वहति अमायी अगोपय. अपराधमालोचयति है । अपश्चात्तापी आलोचतेऽपराधे पश्चात्तापमकुर्वनिर्जराभागी भवतीति १० ।'आयारव'मित्यादि। तत्राचारवान्-ज्ञानादिपञ्चप्रकाराचारयुक्तः १ । 'आहारवंति आलोचितापराधानामवधारणावान् २ । 'वबहारवंति आगमश्रु. तादिपञ्चप्रकारव्यवहाराणामन्यतरयुक्तः ३।' उब्बीलए'त्ति अपनीडकः लज्जयातिचारान् गोपायन्तं विचित्रवचनैर्विलज्जी. कृत्य सम्यगालोचनाकारंयितेत्यर्थः ४। 'पकुव्वए 'त्तिआलोचितष्वपराधेषु प्रायश्चित्तदानतो विशुद्धिं कारयितुं समर्थः ५ । 'अपरिस्सावित्ति आलोचके नालोचितानपराधानन्यस्मै न कथयतीत्यसावपरिश्रावी ६ । 'निजवए'त्ति निर्यापक असमर्थस्य प्रायाश्चात्तनः प्रायश्चित्तस्य खण्डशः करणेन निर्वाहकः ७। 'अवायदंसि 'त्ति आलोचनाया अदाने पारलौकिकापायदर्शनशीलः । इति । अनन्तरमालोनाचार्य उक्तः, स च सामाचार्याः प्रवर्गको भवतीति तां प्रदर्शयन्नाह-'दसविहा सामायारी'त्यादि । प्रतीता चेयम् । नवरम्-आच्छा -कार्ये प्रश्न इति, प्रतिपरछा तु-पूर्वनिषिद्धे कार्ये एव । छन्दना-पूर्वगृही-12॥२॥ Jain Education Inter For Private Personal Use Only ofw.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy