SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ गतिः-गमनक्रिया ? 'कह सोहे गतिविसए ' त्ति कीदृशः शीघ्रो गतिविषयः गतेः शीघ्रत्वेन तद्विषयोऽप्युपचाराच्छीघ्र उक्तः । गतिविषयो-गतिगोचरः गमनाभावेऽपि शीघ्रगतिगोचरभूतं क्षेत्रमित्यर्थः। 'अयम' मित्यादि मयं जंबूद्वीप एवं भूतो भवति । ततश्च 'देवे ण' मित्यादि । 'हव्वमागच्छेज्जा' इत्यत्र यथा शीघ्राऽस्य देवस्य गतिरित्ययं वाक्यशेषो दृश्यः। 'से णं तस्स ठाणसे त्यादि अयमत्र भावार्थों लब्ध्युपजीवनं किल प्रमादः । तत्र चासेविते मनालोचिते न भवति चारित्रस्याराधना, तद्विराधकश्च न लभते चारित्राराधनाफलमिति । यच्चेहोक्तं विद्याचारणस्य गमनमुत्पादद्वयेन आगमनं चैकेन । जङ्घाचारणस्य तु गमनमेकेन, आगमनं च द्वयेनेति, तल्लब्धिखभावात् । अन्ये वाहुः-विद्याचारणस्थागमनकाले विद्याऽभ्यस्ततरा भवतीत्येकेनागमनं, गमने तु न तथेति द्वाभ्याम् । जङ्घाचारणस्य तु लब्धिरुपजीव्यमानाऽपसामर्थ्या भवतीत्यागमनं द्वाभ्यां, गमनं चैकेनैवेति ।। भगवतीविंशतितमशतके नवमोद्देशके ८०६ प्रती ५१५ पत्रे ॥१८॥ आलोचनाग्राहकालोचनाचार्यस्वरूपदशविधसामाचारीस्वरूपदशावधप्रायाश्चत्तस्वरूपाजज्ञासया सूत्राणि लिख्यन्ते "दसहि ठाणहिं संपन्ने अणगारे अरिहति अत्तदोस आलोइत्तए तं जहा-जातिसंपन्ने १ कुलसंपन्ने २ विणयसंपन्ने ३ खाणसंपन्ने ४ दसणसपंन्ने ५ चरित्तसंपन्ने ६ खते ७ दंते - अमाई 8 अपच्छाणुतावी १० । अट्टहिं ठाणेहि संपन्ने प्रहगारे अरिहति आलोयणं पच्छित्तए तं जहा-आयारवं १ आहारवं २ ववहारवं ३ उचीलए ४ पकुब्बए ५ अपरिस्सावी ६ निजबए ७ अवायदंसी ८ । दसविहा सामायारी पपत्ता तं जहा-इच्छा १ मिच्छा २ तहकारे ३, आवसिया ४ य निसीहिया ५ । आपुच्छणा ६ य पडिपुच्छा ७, छंदणा८य निमंत्रणा ॥१॥ उपसंपया १० य काले सामायारी भवे दसहा in Edan Intematon For Private Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy