________________
विचार
रत्नाकर
॥६१॥
इओएगेणं उप्पाएणं पंडगवणे समोसरणंकरेइ २त्तातहिं चेइयाई वंदहतहिं वंदित्तातोपडिनियत्तेइतो पडिनियत्तमाणे वितिएणं उप्पाएणं नंदणवणे समोसरणं करेइ नंदण करित्ता तहिं चेइमाई वंदइ तहिं चे वंदित्ताइहमागच्छाइहमागच्छित्ताइहं चेइआई वंदइ, जंघाचारणस्स णं गोयमा ! उड्डे एवइए गतिविसए परमत्ते । से णं तस्स ठाणस्स प्रणालोइयपडिकते कालं करेइ, नत्थि तस्स आराहणा। से णं तस्स ठाणस्स आलोइयपडिकते कालं करेइ, अस्थि तस्स राहणा। सेवं भंते ! २त्ति जाव विह. रह" ति । वृत्तिर्यथा-अष्टमोद्देशकस्यान्ते देवा उक्ताः,ते चाकाशचारिणः, इत्याकाशचारिद्रव्यदेवा नवमे प्ररूपन्ते. इत्येवं N संबन्धस्यास्येदमादिसूत्रम्-'कइविहा ण' मित्यादि । तत्र चरणं-गमनमतिशयवदाकाशे एषामस्तीति चारणा । ' विजाचारणा' त्ति विद्या-श्रुतं तच्च पूर्वगतं तत्कृतोपकाराश्चारणा-विद्याचारणाः । 'जंबाचारणा'त्ति जवाव्यापारकृतोपकाराश्चारणा-जवाचारणाः । इहार्थे गाथा:-"अइसयचरणसमत्था, जंघाविजाहिं चारणा मुणो । जंघाहिं जाइ पढमो, निस्सं काउं रविकरे वि ॥ १॥ एगुप्पारण इओ, रुयगवरंमि उ तो पडिनियत्तो । बीएणं नंदीसरमिहं, तो एइ तइएणं ॥२॥ पढमेण पंडगवणं, बिउप्पारण णंदणं एइ । तइउप्पारण तो, इह जंघाचारणो एइ ॥३॥ पढमेण माणुसुत्तरनगं स नंदिस्सरं च विइएणं । एइ तो तइएणं कयचेइयवंदणो इहयं ॥४॥ पढमेणं नंदणवणं, विइउप्पारण पंडगवणमि । एइ इह तइएणं, जो विजाचारणो होइ ॥ ५॥"' तस्स णं ति यो विद्याचारणो भविष्यति, तस्य षष्ठंषष्ठेन तपःकर्मणा विद्यया-पूर्वगतश्रुतविशेषरूपया करणभूतया 'उत्तरगुणलद्धिं ' ति उत्तरगुणाः पिण्डविशुद्ध्यादयः तेषु चेह प्रक्रमात्तपो गृह्यते ततश्चोत्तरगुणलब्धि-तपोलब्धि क्षममाणस्य-अधिसहमानस्य, तपःकुर्वत इत्यर्थः। “कह सीहा गइ 'त्ति कीदृशी शीघ्रा
॥६
॥
Jain Education in
Aonal
For Private & Personel Use Only
alwww.jainelibrary.org