SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Jain Education संधारित नो चेवणं निक्खित्ते किमंग पुरा तुमं मेहा ! इयाणि विपुलकुलसमुब्भवं णं निरुवद्दयसरीरदंतलद्वपंचिंदिए गं एवं उबलवीरयपुरिसकार परकम जुत्ते णं ममं अंतिए मुंडे भवित्ता आगारातो अणगारियं पव्वइए समाणे समणाणं निग्गंथारा पुच्चरत्तावरत्तकालसमयंसि वायणाए जाव धम्माणुओगचिंताए उच्चारस्स वा पासवणस्स वा अतिगच्छमाणाण य निगच्छमारणाण य हत्थसंघट्टणाणि य पायसंघट्टणाणि य जाव रयरेणुगुंडणाणि य नो सम्मं सहसि खमसि तितिक्खसि यासि ? इति । वृत्तिर्यथा - ततस्त्वया हे मेघ ! गात्रेण गात्रं कण्डूयिष्ये इति कृत्वा, - इति हेतोः पाद उत्क्षिप्त:उत्पाटितः । ' तंसि च गं अंतरंसि ' ति तस्मिंश्रान्तरे, पादाक्रान्तपूर्वे - अन्तराले इत्यर्थः । पादं निक्खिविस्सामिति - कड्ड ' इह भ्रुवं निरूपयन्नितिशेषः । 'प्राणानुकंपये' त्यादिपदचतुष्टयमेकार्थं दयाप्रकर्षप्रतिपादनार्थम् | 'निट्ठिए' त्ति निष्ठां गतः-कृतस्त्रकार्यो जात इत्यर्थः । उपरतो ऽनालिङ्गितेन्धनाद्वद्यावृत्तः, उपशान्तो- ज्वालापगमात्, विध्यातो- अङ्गारमुर्मुराद्यभावात्, चापीति-समुच्चये जीर्ण इत्यादि शिथिला वलिप्रधाना या त्वक् तथा पिनद्धं गात्रं - शरीरं यस्य स तथा अस्थामा- शरीरचलविकलत्वात्, अबलः -- अवष्टंभवर्जितत्वात्, अपराक्रमो - निष्पादितस्वफलाभिमानविशेषरहितत्वात् अचक्रमणतो वा 'ठाणुक्खंडे ' ति उर्द्धस्थानेन स्तंभितगात्र इत्यर्थः, ' रययगिरिब्भारे ' ति इह प्राग्भार - इषदवनतं खण्डं, उपमा चानेनास्य महत्तयैव न वर्णतो रक्तत्वात् तस्य, वाचनान्तरे तु सित एवासाविति । ' अपडिलद्धसम्मत्तरयणलंभेणं ' ति प्रतिलब्धोऽसञ्जातः ' विपुलकुलसमुन्भवेणं ' इत्यादौ शंकारा वाक्यालङ्कारे, निरुपहतं शरीरं यस्य स तथा दान्तानि - उपशमं नीतानि प्राक्काले लब्धानि सन्ति पञ्चेन्द्रियाणि येन स तथा ततः कर्मधारयः, पाठान्तरे निरुपहतशरीर ational For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy