SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ विचार ॥ ६४ ॥ Jain Education Inte प्राप्तश्वासौ लब्धपञ्चेन्द्रियश्चेति समासः, एवमित्युपलभ्यमानरूपैरुत्थानादिभिः संयुक्तो यः सः तथा तत्रोत्थानं - चेष्टाविशेषः बलं -- शारीरं वीर्य - जीवप्रभवम् पुरुषकारः -- अभिमानविशेषः पराक्रमः स एव साधितफल इति । नो सम्यकू सहसे भयाभावेन, क्षमसे क्रोधाभावेन, तितिक्षसे दैन्यानवलंबनेन, अध्यासयसि अविचलितकायतया, एकार्थिकानि चैतानि पदानि । इति ज्ञाताधर्मकथाङ्गे प्रथमश्रुतस्कन्धे प्रथमाध्ययने ६८ प्रतौ ४४ पत्रे ॥ १ ॥ ' कार्यं वितारेन्दुबलेऽपि पुष्ये, दीक्षां विवाहं च विना विदध्यात् । ' इत्यादिपुष्यमाहात्म्यं न केवलं ज्योतिःशास्त्रप्रसिद्धमेव, किं तु सिद्धान्तविदितमपि तथा हि गहिए रायवरसासणेसु महया उकिट्ठसीहणाय जाव खेणं पक्खुभितमहास मुद्दरवभूतं पिव मेइणिं करेमाणा एगदिसं जाव वाणियगा पोयणेसु दुरूढा, ततो पुस्समाणवो वकमुदाहु हं भो ! सन्वेसिमवि श्रत्थसिद्धी उबट्ठिताई कल्लाणाई पडिहयाईं सव्वपावाई जुत्तो पूसो विजय मुहुत्तो श्रयं देसकालो इति । वृत्तिर्यथा - गृहीतेषु राजवरशासनेषु -- ज्ञा पट्टके वा प्रक्षुभितमहासमुद्ररवभूतमिव तदात्मकमिव तं प्रदेशमिति गम्यते । तत्र पुस्समाणवो वकमुदाहु ति ' ततोऽनन्तरं मागधो मङ्गलवचनं ब्रवीति स्मेत्यर्थः, तदेवाह सर्वेषामेव भो ! भवतामर्थसिद्धिर्भवतु, उपस्थितानि कल्याणानि, प्रतिहतानि सर्वपापानि - सर्वविघ्नाः ' जुत्तो 'ति युक्तः पुष्यो नक्षत्रविशेषश्चन्द्रमसा इहावसरे इति गम्यते, पुष्यनक्षत्रं हि यात्रायां सिद्धिकरम् । यदाह - " अपि द्वादशमे चन्द्रे, पुष्यः सर्वार्थसाधकः । " इति मागधेन तदुपन्यस्तं विजयो || For Private & Personal Use Only रत्नाकर. ॥ ६४ ॥ ww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy