________________
मुहुर्तत्रिंशतो मुहूर्तानां मध्यात् । अयं देशकालः-एष प्रस्तावो गमनस्येति गम्यते । इति श्रीज्ञाताष्टमाध्ययने १८ प्रतौ ६८ पत्रे ॥२॥
तीर्थङ्करजन्मानन्तरं तीर्थङ्करमाताऽपत्यं न प्रसूते, इति प्रसिद्धिः सा तु अशास्त्रीयैव संभाव्यते । यतो मल्लिजिनस्यानुजो भ्राता श्रूयते । तथा हि
तते ण सा चित्तगरसेणी चित्तसभं जाव हावभावे चित्तेति । जेणेव मलदिने कुमारे तेणेव जाव एयमाणत्तियं पच्च-10 प्पिणंति । तए णं मन्नदिने चित्तगरसेणिंसकारेतिर विपुलं जीवियारिहं पीइदाणं दलइ दलित्ता पडिविसजेति । तए णं मलदिने अन्नया न्हाए अंतेउरपरियालसंपरिउडे अम्मधाइए सद्धिं जेणेव चित्तसभा तेणेव उवागच्छहर चित्तसभ अणुपविसइ अणुपविसित्ता हावभावविलासबिब्बोअकलियाई रूवाई पासमाणे जेणेव मनाए विदेहरायवरकन्नाए तयाणुरूवे निव्वत्तिए तेणेव पहारेत्थ गमणाए, तएणं से मल्लदिन्ने कुमार मल्लीए विदेहरायवरकमाएतयाणुरूवं निव्वत्तियं पासइ पासित्ता इमेयासवे अभथिए जाव समुपजित्था एस णं मल्ली विदेहरायवरकन्नत्तिकट्ट लजिए वीडिए विडे सणियंर पच्चोसक्कइ । तते णं मन्नदिनं अम्मधाई सणियंर पच्चीसकतं पासित्ता एवं वदासी-किनं तुमं पुत्ता ! लजिए वीडिए विढे सणियं सणियं पच्चोसकइ ? तते णं से मनदिने अम्मधाति एवं वदासी-जुत्तं णं अम्मो! मम जेट्ठाए भगिणीए गुरुदेवयभूयाए लज्जणिजाए मम चित्तगरणिवत्तियं सभेमणुपविसित्तए तए णं अम्मधाई मनदिन कुमारं एवं वयासी-नो खलु पुत्ता ! एसा मल्ली, एस णं मनीए विदेहरायवरकमाए चित्तगरएणं तयाणुरूवे णिवत्तिते । तते णं मल्लदिने अम्मधाईए एयमढं सोचा आसुरुत्ते एवं वदासी-केसणं भो ! चित्त्य
Main Educationa
litional
For Private 8 Personal Use Only
www.jainelibrary.org