SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ तेहिं वासासु संसजति, जइ संसजणभया पतावेइ तो अगणिविराहणा अह न पयावेइ तो संसज्जति उभयथावि दोसा । VI (॥३॥) सलोमदोषदर्शनार्थ, झुसिरप्रतिपादनार्थ चेदमाह-'अजिण' गाहा, चर्म-अजिनं 'जतयो 'त्ति साहवो त तेसिं न कप्पए, झुसिरदोषत्वात् । शिष्य आह-किं झुसिरं कइविहं ? वा के वा तत्थ दोसा ? आचार्य आह-झुसिरं-पोल्लं जीवाश्रयस्थान-- मित्यर्थः । तं इमं पंचविहं पोत्थगपणगं तणपणगं, पणगशब्दः प्रत्येकं योज्यः । दुस-वत्थं तत्थ दो भेदा-अपडिलेहपणगं दुप्पडिलेहपणगं च, चम्मपणगं च पंचमं (॥४॥) इमं पोत्थगपणगं । 'गंडी' गाहा-दीहो बाहल्लपुहत्तेण तुल्लो चउरंसो गंडीपोत्थगो १, अंते तणुओ मञ्झे पिहलो अप्पबाहल्लो कच्छभी २, चउरंगुलो दीहो वा वृत्ताकृती मुट्ठीपोत्थगो अहवा चउरंगुलदीहो चउरंसो मुद्विपोत्थगो ३ दुगाइफलगा संपुडं ४, दीहो हस्सो वा पिहुलो अप्पवाहल्लो छेवाडी । अहवा तणुप-16 त्तेहिं उस्सीओ छेवाडी ५।' राउल' गाहा-कंगुपलालं स मगाइया रनतणा (॥५॥) 'अप्पडि' गाहा, एगबहुक6 मेगरगा तूली अक्कडोडगाइतूलभरिया वा तूली १ पूयादिपुन्नं सिरोवहाणमुवहाणगं २ तस्सोपरि गंडपदेसे जा दिजति सा | गंडुवधाणिगा ३ जाणुकोप्परादिसु जा दिञ्जति सा आलिंगणी ४ चम्मवत्थकतं वा वट्टपूयादिपुन्नं विवसणं ममूरगो ५ । इमं Ka दुप्पडिलेहियपणगं (॥ ६॥) पन्हवि' गाहा, पन्हवी गयत्थरणी जो य वदुत्थरगादियिमाणभेदा मट्ठरोमा अभ्युत्तरोमा । वा ते सव्वे एत्थ निवयंति १। कोयविगो वरकातो जे अन्ने वावि भेदा विउलरोमा कंबलगादि ते सव्वे एत्थ निवयंति २ IMI पावारगो पुल्लपडवत्तिगाइ अत्थुरणं पाउरणं वा३ अकत्तियउन्नाए नवयं कत्ति ४ धोयपुत्ती दाढीयाली विरलियादिभूरिभेदा - सव्वे एत्थ निवतंति (॥७॥) 'अथ एल, ' गाहा, अथवा बितियाएसेण पच्छद्धगहियं चम्मपणगं (॥८॥) इयाणि JainEducationalab For Private Personal Use Only
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy