________________
विचार
॥१४६॥
झुसिरदोसा भणंति, तत्थ पढमं पोत्थगे इमा दारगाहा - ' पोत्थग ' गाहा, ' सिरो 'त्ति पोत्थगो णय घेत्तन्वो जिरोहिं तत्थ बहुजीवोवघातो दिट्ठो इमो दितो वग्गुरा अस्य व्याख्या - चउरंगिणी सेणा इत्थी १ अस्सा २ रहा ३ पाइका ४ स एव वागुरा, तया परिवृत्तः आहेडगारूढेहिं समंताद्वेष्टित इत्यर्थः । अत्र तत्थ मिगो छुट्टेज न य पोत्थगपत्तरद्विया जीवा छुआ ' लेवि ' त्ति सउणो पक्खी सो मच्छिगादी सो खीरे पडितो चिक्कणे वा अनंतरं खउरे अन्नत्थ वा श्रवस्त्रावणादिचिक्कणलेवे पडितो पलायेन्नश्यतीत्यर्थः, न च पुस्तकपत्रान्तरजालेत्ति ( ॥ १० ॥ ) ' सिद्धत्थग ' गाहा, सिद्धत्थगादि जेण जालेय धिप्पंति तं सिद्धत्थगजालं अवि तत्थ मच्छो न घेप्पज नय पोत्थगे जीवा ग घेप्पिजा । 'चक्के तिलाबि' ति तिलपीलगचके तिला कीडगा वा छुट्टेखा न य पोत्थगे जीवा ( ।। ११ ।। ) ' लेहिय 'ति । अस्य व्याख्या' यदि तेर्सि ' गाहा - ' तत्थ गयाणं ' ति कुंथुमादि जोणिगाणं जहा तिलेसु पीलिअंतेसु तेसु तेनं गीती तहा यदि तेसिं जीवाणं रुहिरं होजा तो पोत्थगबंधणकाले तेर्सि जीवाणं सुडुपीलिजंताणं अक्खरे फुसिउं रुहिरं गलेखा ( ॥ १२ ॥ ) ' लहुग 'ति । अस्य व्याख्या -' जत्तिय ' गाहा, बंधणमुयणे य संघट्टणादि श्रवजति तं च पच्चित्तं सेसं कंठं (||१३|| ) इयाणि तपगादिसु दोसा । 'तणपणग ' गाहा-तणे सिरति काउं चउलहू ( ॥ १४ ॥ ) दुविधा विराहणा य इमा । अहिविच्छुग' गाहा, पुञ्चद्वेण श्रायविराहणा कुंथुमादीसु विराहितेसु संजमविराहणा जत्तिया वारा उव्वत्तति परावचति उंचतिसारति वा तत्तिया चउलहू । अह गहियं सिरत्ति परिच्चयति तो अहिगरणं न य सिरतयेसु पडिलेहणा सुज्झति सेसा पणगा अप्पडिले हियचम्मपणगं च एतेसु गहणे चउलहू धूवा य संजमनिराहणा श्रायविराहथा जहासंभवा
4
Jain Education national
For Private & Personal Use Only
रत्नाकरः
॥१४६॥
www.jainelibrary.org