SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ जम्हा एते दोसा तम्हा पोत्थगादियुसिरा ण कप्पंति घेतुं । ( । १५ ॥ ) चोदग श्राह - 'दिवस' गाहा, चोदगो भवति - श्रम्हमुवगतं सलोमे चम्मे दिट्ठा दोसा तं मा कप्पतु अच्छतु आवणं, निल्लोमं कप्पतु । आयरितो भयति-निलोमं गेण्हंतस्स चउगुरुगा चित थिसियंतस्स तुयतस्स तिसुवि चउगुरुगा कालतवबिसेसिता तत्थ पडिलेहा ण सुज्झति निलोमे कुंथुमादिया य तसा संमुच्छंति । तं च सुकुमारं इत्थीफासतुल्लं तत्थ भुत्तभोगीणं सतिकरणं भवति, अभुत्तभोगीणं च इत्थीफासे कोउयं जणेति । ( ।। १६ ।। ) इदमेवात्थमाह - ' त्तस्स ' गाहा, जदि ताव अचेयणे श्रयं एरिसो सुहफासो 'इयर'त्ति सचे य इत्थीसरीरे सागारिये वा किमित्यतिशयो भवेत्, द्रष्टव्यः । यस्मादेते दोषा तम्हा निल्लोमंपि न घेतव्वं । ( ॥ १७ ॥ ) ज वादतो चम्मं गेहति तदा पुण्यं सलोमं तत्थिमं । ' चितियपद ' गाहा, ' गिलाणे बुड्ढे 'ति । श्रस्य व्याख्या'संथारट्ठ ' गाहा, गिलाणस्स श्रच्छुरगड्डा घेप्पति तं च अमिलादि अजिणं बुड्डअस हवालावि कारणे अच्छुरणट्ठा एमेव घेप्पति | ( ॥ १६ ॥ ) ' तद्दिवसभुत्तजयखाए 'ति । अस्य व्याख्या ' कुंभारलोह ' गाहा, कुंभारादिया तत्थ दिवसतो य चेक करेंति । तम्म तद्दिवसं परिभुंजमाणे तसादिया पाणा ण इवंति तद्दिवसंते उट्ठितेसु तेसु तं पडिहारियं गिति रातो अछुरिता पातो- पभाए पञ्चप्पियंति एस गहण परिभोगजया ( ॥ २० ॥ ) इयाणीं अलोमस्साववादो 'निल्लोम' पच्छद्धं निल्लोमं सलोमाभावे गिलाणादि प्रच्छुरडा घेप्पति । 'अवतारा' गाहा, तेण वा मक्खणट्टा कुलागादिवासेसु वा घट्ठेसु वा श्रच्छुरणट्ठा भिन्नकुट्ठिपरिहाराच्छुरयट्टा वा अरिसासु वा सवंतीसु उवेसट्टा गिण्हंति । अस्यैव व्याख्या- 'जह कारणे' गाहा, 'इयर'ति अलोमं श्रगाढे- कारणे तं अलोमं काउं अपणो सिर परिभोगट्ठाणेसु पच्छा पुन्वीते ताव गहेयां जाव पोत्थगोत्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy