SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकरः ॥१४७॥ अलोमगहणकारणाणं वक्खाणं इमं । 'अवताण' गाहा, गतार्था । (॥२२॥) भिन्नकुट्टारिसासु अलोमचम्मगहणं च इमेण कारणण ण घेप्पति । ' सोणित' गाहा, कच्छ-पामा किडिभं-कुटुभेदो सरीरेगदेसे भवति छप्पदातो वा जस्स अतीव संमुच्छंति सनिल्लोमपरिहाणं गेएहति एमादिकारणेहिं निल्लोमं घेप्पति (॥ २३ ॥) तणदूसझुसिरग्गहणे इमा जयणा 'भत्तपरि' गाहा, भत्तपञ्चवस्वायस्स गिलाणस्स वा अववादे जयणाए घेप्पति तदा अझुसिरा कुसादी घेत्तव्वा अथ ते खरा असहा वा तेसिं तहि झुसिरावि घेप्पंति । अहवा भत्तपच्चक्खाणस्स गिलाणस अववातेणं अप्पडिलेहियदूसग्गहणं पत्तं तं तूलिमादी घेत्तव्वं तस्स असती अझुसिरझुसिरा तणा घेत्तव्या (॥ २४ ॥) दुप्पडिलेह' गाहा, अद्धणादिसु विवत्ता जहुतोवहिअलभंता दुप्पडिलेहियपणगं गेहति । मेहाम्रो गहणधारणादिपरिहाणिं जाणिऊण कालियसुयट्ठा कालियसुयणिज्जुत्तिनिमित्तं वा पोत्थगपणगं घेप्पति । कोसोत्ति-समुदायो । इति श्रीनिशीथसूत्रे (द्वादशोद्देशे ) २० प्रत्तौ ११ पत्रे । भाष्ये १३४ प्रतौ ८१ पत्रे । चूर्णी ४२० प्रतौ २३७ पत्रे ।। ५ ।। तथा साधूनां प्रातिहारिकव्यापारणमनुचितं, बहुदोपत्वात् । तथा हि जे गिहिवत्थं परिहेति, परिहेंतं वा सातिजति त्ति । एतद्भाष्यं यथा-गिहिमत्ते जो उ गमो, णियमा सो चेव होइ गिहिवत्थे । नायव्यो उ मइमया पुब्वे अवरम्मि य एयम्मि ॥१॥ कोट्टियछिप उद्दाढमतिले अंकिते व अचियत्तं । दुग्गंधयतावण, उप्फोसणधोवधूवणया ॥२॥" एतच्चूर्णियथा-जे भिक्खू गिहिवत्थं इत्यदि, गिहिवत्थं पाडिहारियं भुजंतस्स चउलहुँ आणादिया य दोसा। 'गिहिमत्ते' गाहा, कंठा, इमे बिसेसदोसा । 'कोट्टित' गाहा, मृसगेण कुट्टितं पमाणातिरित्तं छिन्ने दोसा ॥१४७॥ For Private Personal Use Only in Ede an intona ET www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy