SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ अछिन्ने सकजहाणी घयतेलादिणा वा अंकियं एमाइएहिं कारणेहिं अचियत्तं भवइ साहूणं अण्हाणपरिमलेण वा दुग्गंध जुगुंछति । 'जूय' इति छप्पया भवंति छड्डेति वा ताओ अगणिउण्हेण वा तावेति संजतेहिं परिभुत्तं उप्फोसति धोवति वा दुग्गंधं वा धृवेति । इति श्रीनिशीथस्त्रे (द्वादशोदेशे ) २० प्रतौ ११ पत्रे । भाष्ये १३४ प्रतौ ८२ पत्रे । चूर्णौ ४२० प्रतौ २३८ पत्रे ॥६॥ तथा साधूनां गृहस्थगृहे गतानामुपवेष्टुं न कल्पते, निषिद्धत्वात् । तथा हि जे भिक्खू गिहिणिसेज्जं वाहेति वाहतं वा सातिज्जति त्ति । एतद्भाष्यं यथा-गोयरमगोअरे वा, जे भिक्खू णिसेवती गिहिणिसेज्जं । आयारकहा दोसा, अववादस्साववादो य ॥११॥ भस्स होइऽगुत्ती, पाणाणंपि य वहो भवे अवही। चरगादी पडिघातो, गिहीणपडियत्तसंकादी ॥२॥ खरते खरियासुं वा, णढे वट्टखुरे य संकेजा। खमे अगणिकाए, दारवती संकणा हरिते ॥ ३ ॥ उछुद्धसरीरे वा, दुब्बलतवसोसिते व जे होज्जा । थेरे जुममहल्ले, वीसंभणवेसहयसको ॥४॥ एतच्चूर्णियथा-'जे भिक्खू गिहिणिसेज' इत्यादि, गिहिणिज्जा-पलियंकादी तत्थ णिसीदंतस्स चउलहुं आणादिया य दोसा। 'गोयर' गाहा, भिक्खायरियाए गतो अगतो वा धम्मत्थकामा आयारकहा तत्थ जे दोसा भणिया ते गिहिणिसजं वाहेंतस्स इह वत्तव्या, अस्थाने अपवादापवादश्च कृतो भवति । किं चान्यत् ' बंभस्स' गाहा 'खरए' गाहा, गिहिणिसेजं वाहेंतस्स | बंभचेरअगुत्ती भवति अवधिपाणीणं वधो । उदाहरणम् धम्मत्थकामाए चरगादी भिक्खागयाणं । साधुसमीवसन्निविट्ठा कहमुट्ठमित्ति पडिसेहं करेति किमेस संजत्तो णिविट्ठो चिट्ठतित्ति अचियत्तं मेहुणासंका भवति खरगादीसु य णद्वेसु स Jain Education memational For Private & Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy