________________
रत्नाकर
विचार ॥१४८||
बाहेइ इमेसि पुणशरी वा जो थरात सिनो णाचणी ४२० प्रत
संजतो संकिजति खेत्ते वा खए अगणिणा वा दड्डे दारेण वा हरित वतीवोछेत्तुं हरिते साधू संकिज्जति । जम्हा ऐते दोसा तम्हा णो गिहिणिसेजं वाहेइ इमेसि पुण अणुमा । 'उच्छुद्ध' गाहा, वाउसग्गं अवकरेंतो मलपंकियसरीरो उच्छुद्धसरीरो भन्नति रोगपीडितो दुब्बलसरीरो तवसोसियसरीरो वा जो थेरत्ति सद्विवरिसे विसेसेणं जुनसरीरे 'महल्ले' ति सबेसि वुड्डतरो संविग्गो वेसधारी विसंभणवेसो चेव हतसंको। अहवा तत्थ णिसन्नो ण संकिजति जे केणइ दोसेण सो हतसंको । इति श्रीनिशीथसूत्रे (द्वादशोद्देशे) २० प्रतौ ११पत्रे । भाष्ये १३४ प्रतौ ८२ पत्रे चूर्णी ४२० प्रतौ २३८ पत्रे ॥७॥
अथ साधनामुपकरणादिकं गृहस्थैर्वाहयितुं न कल्पन्ते, इति लिख्यते
जे भिक्खू अन्नउत्थिएण वा गारथिएण वा उवहिं वहावेइ वहावेंतं वा सातिजति त्ति । एतद्भाष्यं यथा-जे भिक्खू उवगरणं, वहावइ गिहीहिं अहव अम्मतिथीहिं । आहारं वा देजा, पडुच्च तं आणमादीणि (॥१॥) पाडिज व भिंदेज, मलगंधाऽवमच्छप्पतिअनासो । अत्थंडिले ठवेज, हरेजा वा सो व अमो वा ॥२॥ चूर्णियथा-'जे भिक्खू अनउथिएण वा' इत्यादि, 'जे भिक्खू' गाहा, ममेस उवकरणं वहइत्ति पडुच्च आहारं देजा तस्स चउलहुं आणादिया य दोसा इमे-'पाडिज' गाहा, स गिहत्थो अन्नतिथिो वा उवकरणं पाडिजा भायणं वा भिंदेजा मलिणे दुग्गंधे वा उवकरणे अवनं वदेज छप्प तिआओवा छड्डेज वा मरिज वा, अथवा सो अयगोलो अथंडिले पुढविहरियादिसु ठवेज । अहवा तस्स भारेण आयविराहणा हवेजा तत्थ परितावणादी जं व ओसहभेसज्जाणि वा करेंतो वा विराधेति तामिप्फर्म च से पच्छित्तं तं उवकरणं सो वा हरेजा अणुवउत्ते वा अन्नो हरेज किं च जो तं पडुच्च असणादी देजा तस्स चउलहुं । इति श्रीनिशीथसूत्रे (द्वादशोद्देशे)
॥१८॥
Jain Education
For Private & Personal Use Only
AI
www.jainelibrary.org