SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte २० प्रतौ १२ पत्रे । भाष्ये १३४ प्रतौ ८५ पत्रे । चूर्णो ४२० प्रतौ २४५ पत्रे ॥ ८ ॥ केचिद्वदन्तिदन्तास्थिरुधिरमांसादिमये शरीरे सत्येव किमिदं यदस्वाध्याये सति सिद्धान्तादि न गणनीयमित्यादि, परं तदुन्मत्तप्रलपितमित्यप कर्णनीयं यतोऽस्वाध्याये सति सिद्धान्तपाठस्य सुतरां निषिद्धत्वात् । तथा हि जे अपणो असझायंसि सज्झायं करेति, करेंतं वा सातिजह त्ति । एतद्भाष्यं यथा - अव्वाउलाण शिचोडुयाण मा होञ्ज णिश्चऽसज्झाओ | अरिसाभगंदलादिसु इति वायणमुत्तसंबन्धे ॥ १ ॥ श्रायसमुत्थमसज्झाइयं तु, एगविध होइ दुविधं वा । एगविधं समणाणं, दुविधं पुण होइ समणीयं ॥ २ ॥ धोतंमि य हिप्पोग्गल बंधा तिसेव होंति उक्कोसा । परिगलमाणे जयगा, दुविधंमि य होइ कायव्वा || ३ || समणो उवणे व, भगंदले व बंधेक काउ वाएति । तहवि गलंते च्छारं, दाउंदो तिमि वा बंधा || ४ || एमेव य समणीणं, वर्णमि इयरंमि सत्तबंधाओ । तहवि श्रद्धावायमाणे, धोत्रा अहव त्थ || ५ || एते सामपतरे, असज्झाए अप्पयो व सज्झायं । जो कुणइ अजयणाए, सो पावइ श्राणमादी ॥ ६ ॥ सुयामि श्रभत्ती, लोगविरुद्धं पमत्तछलणा य। विजासाहणवेगुणधम्मयाए य मा कुणसु ॥ ७ ॥ जदि दंत अट्टिमंससोयादी सझाया णु। देहो एयमतो चेव, कहं तेरा सज्झायं करेह ॥ ८॥ कामं देहावयवा दंतादी अबजुया तह विवजा । अणवत्ता उण बज्जा, इति लोए उत्तरे चैव ॥ ९ ॥ श्रन्तरमालिने, कुणंति देवाण अच्चणं लोए । बाहिरमालिने पुरा ग कुणइ अवणिइयतत्तेणं ॥ १० ॥ ति । एतच्चूर्णिर्यथा - ' जे भिक्खू श्रप्पणो असज्झाइए ' इत्यादि, अप्पणो सरीरसमुत्थेवि असज्झाइए सज्झाओ अप्पणा न कायव्वो । परस्स पुण वायणा दायव्वा महंतेसु गच्छेसु अन्वाउलत्तणओ समणीय For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy