________________
रत्नाकर
विचारय णिच्चोडुयसंभवे माऽसज्झाओ पुण भविस्सति तेण वायणसुत्ते विही भापति । आयसमुत्थमसज्झाइयस्स इमे भेदा-'आयस
गाहा, एगविहं समणाणं तं च व्रणे भवति, समणीणं दुविहं वणे उडुसंभवं च, इमं वणे विहाणं 'धोयंमि' गाहा, पढम चिय ॥१४॥
व्रणो हत्थसयस्स बाहिरतो धोविउं णिप्पोग्गलो कतो ततो परिगलेते तिणि बंधा उक्कोसेणं करेंतो वाएति दुविहं च व्रणसंभवं उडुयं च दुविहेवि एवं पट्टगजयणा कायब्वा । 'समणो' गाहा, व्रणं धोवेइ णिप्पोग्गले हत्थसयबाहिरतो पट्टगं दाउं वाएइ, परिगलमाणे भिमे तम्मि पट्टगे तस्सेव उवरि छारि दाऊण पुणोवि पट्टगं देति वाएति य, एवं ततियंपि पट्टगं बंधेज वायणं वडेज, ततो परं परिगलमाणे हत्थसयबाहिरं गंतुं व्रणं पट्टगं च धोवेति, तओ पुणो एतेणेव कमेण बाएति, अहवा अन्नत्थ गंतुं पढंति । 'एमेव य' गाहा, 'इयर' ति उडुयं एवं चेव णवरं सत्तबंधा उक्कोसण कायव्वा तहवि अटुंते हत्थसयबाहिरतो धोविडं पुणो वाएंति । अहवा अपत्थ पढंति । एते सा' गाहा, आणादिया य दोसा भवंति इमे य 'सुयणाण' गाहा, सुअणाणे अणुवचारतो अभत्ती भवति अहवा सुयणाणभत्तिरागेण असज्झातित सज्झातियं मा कुणसु उवदोसा एस जं लोगधम्मविरुद्धं च तम कायचं, अविहीए पमत्तो लग्भति तो देवया छलेज जहा विजासाहणवेगुणयाए विजा न सिज्झति तहा इहंपि कम्मक्खो न भवति, वैगुण्यं-वैधर्म्यता विपरीतभावेत्यर्थः। धम्मयाए य सुयधम्मस्स एस धम्मो जं असज्झाइए सज्झाइयवजणं (ण) करेंतो य सुयणाणं विराहेइ तम्हा मा कुणसु'चोदग' गाहा, जदि दंतअद्विमंससोणियादी असज्झाया णणु देहो एयमतो चेव, कहं तेण सज्झायं करेह ? आचार्य माह- कामं देह' गाहा, कामं चोदगाभिप्पायअणुमयत्थे सम्मं तम्मयो देहोवि जे सरीरातो ' अवयुत' त्ति पृथग्भावे
॥१४॥
Jain Education intelll
For Private & Personel Use Only
Tww.jainelibrary.org