________________
Jain Education
वञ्जणिञ्जा जे पुण अणवजुया ते तत्थ वणिजा इति उपप्रदर्शने एवं लोगे दृष्टं, लोगोत्तरेऽप्येवमित्यर्थः । किं चान्यत्' अब्भंतर ' गाहा, अभ्यंन्तरा मूत्रपुरीषादी तेहिं चैव उ बाहिरे उवलितो कुणइ तो अव करेइ । इति श्रीनिशीथसूत्रे एकोनविंशत्युद्देशे ) २० प्रतौ १६ पत्रे । भाष्ये १३४ प्रतौ १२४ पत्रे । चूर्णौ ४२० प्रतौ ३५० पत्रे । इति स्वाध्यायविचारः । अथ यदि परास्वाध्यायविचारोऽपेक्षितस्तदा इतोऽनन्तरमेव पाश्चात्य सूत्राणां भाष्यचूर्णी विलोकनीये ॥ ६ ॥
(
॥ इति निशीथसूत्रभाष्यचूर्णिविचाराः समाप्ताः ॥
।। इति श्रीमदकब्बरभूपाल विशालचित्तालवाल विवर्द्धितवृषरसालसाला तिशालिशील जगद्गुरु भट्टारक श्रीहीरविजयसूरीश्वर शिष्योपाध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते विचाररत्नाकरेऽपरतटे श्रीनिशीथविचारनामा प्रथमस्तरङ्गः || १ || यद्वदनामृतकुंडादुदिता सुदितं करोति जननिवहं । अमृतच्छटेव वाणी, स जयति जिनपुङ्गवो वीरः ॥ १ ॥ अथ श्रीमहानिशीथविचारा लिख्यन्ते
तत्र च समुदायीकृतसकलपापप्रकृतिभ्योऽप्यसङ्ख्यातगुणं व्रतसंयमखंडनोत्सूत्र भाषणादरणोपेक्षणोद्भवं पापमित्यभिप्रायो लिख्यते
दुपडिकंताणं निययकम्माणं ण अवेइयाणं मोक्खो घोरतवेणं अज्झोसियाणं वा अणुसमयं बंघए, कम्मं नत्थ अबंधो उ पाणिणो मोत्तुं सिद्धे अजोगी य सेलेसीसंठिए तहा, सुहं सुहज्झबसाए अहं दुज्झवा
ational
For Private & Personal Use Only
www.jainelibrary.org