________________
विचार
१५० ॥
याश्रो, तिव्वयरं तिव्वयरेण मंद मंदेण वा संचिष्मे, सव्वेसिं पावकम्माणं एगीभूयाण जत्तियं रासिं भवे तमसंखगुणं वयतवसंजमचारितखंड विराहणे उस्सुतमग्गपन्नवणपवत्तणआयरणोवेक्खणेण य समजिणेइ अपरिमाण गुरुतुंगा, महा घणनिरंतरा, पावरासी खयं गच्छे, जहा तं सव्वोवाए हिमायरे || आसवदारे निरंभित्ता, अप्पमादी भवे जया । बंधे सप्पं बहुं वेदे, जइ सम्मत्तं सुनिम्मलं ॥ १ ॥ श्रसवदारे निरंभित्ता, आणं नो खंडए जया । दंसणनाणचरित्तेसु, उज्जुतो य दढं भवे || २ || तया वेए खणं बंधे, पोराणं च सव्वं खवे । अणुइममवि उइरित्ता, निजियघोरपरीसहो ॥ ३ ॥ आसवदारे निरंभित्ता, सव्यासायणवजिओ । सज्झायज्झाणजोगेसुं, धीरवीरतवे रो || ४ || इति श्रीमहानिशीथद्वितीयाध्ययन ८ पत्रे ॥१॥
मैथुनसेवी साधुः सर्वथाऽवन्द्यः । यस्तु तं वन्दते सोऽप्यनन्तसंसारी, इत्यक्षराणि लिख्यन्ते
से भय ! जेणं केई साहू वा साहूणी वा मेहुणमासेवेजा से गं वंदेजा ? गोयमा ! जे गं साहू वा साहुखी वा मेहुणं सयमेव अपणा सेवेज वा परेहिं उवहसेत्तुं सेवाविजा वा सेविजमाणं समगुजाणिजा वा जे दिव्यं वा माणुस वा तिरिक्खजोणियं वा जाव णं करकम्माई सचिचाचित्तवत्थुविसयं वा विविहझवसाए कारिमाकारिमोवगरणेण मणसा वा वयसा वा काएं से णं समणे वा समणी वा दुरंतपंतलक्खणे अव्वे श्रमग्गसामायारी महापावकम्मे णो णं बंदिजा यो णं वंदावेजा खोणं वंदिजमाणं समगुजाणेजा तिविहं तिविहेणं जाव णं विसोहिकालं ति । से भयवं ! जे वंदेजा से किं भेजा ? गोयमा ! जे तं वंदे से अट्ठारसहं सीलंगसहस्सधारीणं महाणुभागाणं तित्थयरादीणं महती आसायणं कुजा, जे तित्थयरादीणं श्रसायणं कुजा से णं अज्झवसायं पडुच्च जाव णं अरांत संसारियत्तं लभेजा विप्पहिजित्थियं सम्मं सव्वहा
Jain Education national
For Private & Personal Use Only
रत्नाकर
॥ १५०॥
www.jainelibrary.org