SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Jain Education I मेहुणं पिय । इति श्रीमहानिशीथद्वितीयाध्ययने १३ पत्रे ॥ २ ॥ अथ केचिदुपधानोद्वहनं न स्वीकुर्वते तेऽवश्यं बहुलसंसारियो वेद्याः । जे केइ अणुवहाणेणं सुपसत्थं नाणं श्रहीयंति अज्झावयंति वा यहीयंते इ वा अज्झावयंते इ वा समरणुजाणंति तेणं महापावकम्मे महती सुपसत्थनास्सासायणं पकुव्वंति, से भयवं ! जड़ एवं ता किं पंचमंगलस्स गं उवहाणं कायव्वं ? गोयमा ! पढमं नाणं तत्र दया । इति श्रीमहानिशीथतृतीयाध्ययने पञ्चदशे पत्रे ॥ ३॥ अथातिस्फुटानि प्रतिमार्चनाक्षराणि लिख्यन्ते भावच्चणमुग्गविहारिया य दव्वचणं तु जिणपूया पढमा जइण दोन्निवि गिहीण पढम चिय पसत्था । इति महानिशी तृतीयाध्ययने १६ पत्रे ॥ ४ ॥ केचिच्चाज्ञानिनो वराकाः श्रीजिनोक्ताक्षरमात्रमप्यश्रद्दधानोऽनन्तसंसारीति विदन्तोऽप्यवश्यंभाविभावानामप्रतीकार्यत्वेन कर्मगतेरचिन्त्यत्वेन सकलागमप्रधानं श्रीमहानिशीथाभिधानं शास्त्रमेव न मन्वते किं कुर्मस्तान् प्रति न चाशङ्कनीयम्, इदं हि कलिकालबलात्कचित्कचित्रुटितमभूदिति श्रूयते, ततोऽस्य संयोजनावसरे कैश्चिदशिष्टैरत्र यत्किञ्चित्क्षिप्तं भविष्यतीति । यत इदं श्रीहरिभद्रसूरिभिः सर्वसंमत्या लिखितं श्रीवृद्धवादिभूरिश्रीसिद्ध सेनदिवाकर श्रीजिनदासगणिक्षमाश्रमणादिभिर्महापु रुषैर्युगप्रधानैः पूर्वगतश्रुतधारिभिर्भूयोभिः संभूयेदं बहुमतं चेत्यत्रैव लिखितमस्ति । तथा हि एयं तु जं पंचमंगलमहासुयक्खंधस्स वक्खाणं तं महया पबंधेणं असंतगमपजवेहिं सुत्तस्स अप्पियभूयाहिं निज्जूतिभास For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy