________________
Jain Education I
मेहुणं पिय । इति श्रीमहानिशीथद्वितीयाध्ययने १३ पत्रे ॥ २ ॥
अथ केचिदुपधानोद्वहनं न स्वीकुर्वते तेऽवश्यं बहुलसंसारियो वेद्याः ।
जे केइ अणुवहाणेणं सुपसत्थं नाणं श्रहीयंति अज्झावयंति वा यहीयंते इ वा अज्झावयंते इ वा समरणुजाणंति तेणं महापावकम्मे महती सुपसत्थनास्सासायणं पकुव्वंति, से भयवं ! जड़ एवं ता किं पंचमंगलस्स गं उवहाणं कायव्वं ? गोयमा ! पढमं नाणं तत्र दया । इति श्रीमहानिशीथतृतीयाध्ययने पञ्चदशे पत्रे ॥ ३॥
अथातिस्फुटानि प्रतिमार्चनाक्षराणि लिख्यन्ते
भावच्चणमुग्गविहारिया य दव्वचणं तु जिणपूया पढमा जइण दोन्निवि गिहीण पढम चिय पसत्था । इति महानिशी तृतीयाध्ययने १६ पत्रे ॥ ४ ॥
केचिच्चाज्ञानिनो वराकाः श्रीजिनोक्ताक्षरमात्रमप्यश्रद्दधानोऽनन्तसंसारीति विदन्तोऽप्यवश्यंभाविभावानामप्रतीकार्यत्वेन कर्मगतेरचिन्त्यत्वेन सकलागमप्रधानं श्रीमहानिशीथाभिधानं शास्त्रमेव न मन्वते किं कुर्मस्तान् प्रति न चाशङ्कनीयम्, इदं हि कलिकालबलात्कचित्कचित्रुटितमभूदिति श्रूयते, ततोऽस्य संयोजनावसरे कैश्चिदशिष्टैरत्र यत्किञ्चित्क्षिप्तं भविष्यतीति । यत इदं श्रीहरिभद्रसूरिभिः सर्वसंमत्या लिखितं श्रीवृद्धवादिभूरिश्रीसिद्ध सेनदिवाकर श्रीजिनदासगणिक्षमाश्रमणादिभिर्महापु रुषैर्युगप्रधानैः पूर्वगतश्रुतधारिभिर्भूयोभिः संभूयेदं बहुमतं चेत्यत्रैव लिखितमस्ति । तथा हि
एयं तु जं पंचमंगलमहासुयक्खंधस्स वक्खाणं तं महया पबंधेणं असंतगमपजवेहिं सुत्तस्स अप्पियभूयाहिं निज्जूतिभास
For Private & Personal Use Only
www.jainelibrary.org