________________
विचार
॥ ३८ ॥
Jain Education Inte
काया दीर्घत्वं ह्रस्वत्वं चेति । तथाहि - तस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसंनिधानेन तत्तद्रुपमभिव्यज्यत इति रत्नाकरः । सत्यता । ' व्यवहार 'त्ति व्यवहारेण सत्यं व्यवहारसत्यम्, यथा दह्यते गिरिर्गलति भाजनम्, अयं च गिरिगततृणादिदाहे व्यवहारः प्रवर्त्तते, उदके च गलतिसतीति । 'भाव'त्ति भावं - भूथिष्ठशुक्लादि पर्याय माश्रित्य सत्यं भावसत्यम् - यथा शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसंभवे शुक्लवर्णोत्कटत्वात् शुक्लेति । 'जोगे'त्ति योगतः - संबन्धतः सत्यं योगसत्यं, यथा दण्डयोगाद्दण्ड छत्रयोगाच्छत्र एवोच्यते । दशममौपम्यसत्यमिति उपमैवौपम्यं तेन सत्यमौपम्यसत्यम्, यथा समुद्रवत्तडागं, देवोऽयं, सिंहस्त्वमिति सर्वत्रैकारः प्रथमैकवचनार्थो दृष्टव्यः । इति स्थानाङ्गदशमस्थानके ४४० प्रतौ ४०४पत्रे ॥ १८ ॥
दानस्वरूपजिज्ञासया किञ्चिल्लिख्यते
“ दसविहे दाणे पन्नत्ते, तं जहा - अणुकंपा १ संगहे २ चैव, भये ३ कालुणिएइ य ४ । लजाए ५ गारवेणं च ६, धम्मे ७ उण सत्तमे ||१|| धम्मे८य अट्टमे वुत्ते, काहीइ ६ य कयंति १० य । वृत्तिर्यथा - दानस्य भेदानामनुयोगमाह'दस' इत्यादिः, श्रणुकंपेत्यादिश्लोकः सार्द्धः, 'अणुकंप ' इति दानशब्दसंबन्धादनुकम्पया कृपया दानं दीनानाथविपयमनुकंपादानमथवा अनुकंपातो यद्दानं तदनुकंपैवोपचारात् उक्तं च वाचकमुख्यैरुमास्वातिपूज्यपादैः- “कृपणेऽ नाथदरिद्रे, व्यसनप्राप्ते च रोगशोकहते । यद्दीयते कृपार्थादनुकंपा तद्भवेद्दानम् || १ ||" सङ्ग्रहणं सङ्ग्रहो - व्यसनादौ सहायकरणं, तदर्थं दानं सङ्ग्रहदानम्, अथवा अभेदादानमपि सङ्ग्रह उच्यते, आह च - " अभ्युदये व्यसने वा, यत्किञ्चिद्दीयते सहायार्थम् । तत्सङ्ग्रहतोऽभिमतं मुनिभिर्दानं न मोक्षाय ॥ १ ॥ " तथा भयाद्यद्दानं तद्भयदानम्, भयनिमित्ताद्वा दानमपि भयमुपचारा.
For Private & Personal Use Only
॥ ३८ ॥
www.jainelibrary.org