________________
| शरीरैजनव्यजनजाता सर्वसंवरचारित्राविरोधिनी जीवविराधनैव । आरम्भादिकं जाननपि सर्ववित् कथं तान् हिनस्तीत्यादिकं । यत्सव ग्राहिल्यं तत्तु अत्रैवाऽचाराङ्गभगवतीप्रज्ञापनाविचारतरङ्गेषु सम्यग् निराकृतमेव । तथा च इस्वपञ्चाक्षरोच्चारमात्रकालायां शेलेश्यवस्थायां जन्तुविराधना भवति, देशोनपूर्वकोटिकालायां सयोगितायां तु न भवतीत्यादिका या तव वाग्मिता सा तवैवानुरूपेति त्वय्येव तिष्ठतु, नान्यत्र प्रसरतु। अलं प्रसङ्गेन । यदि धर्मबुद्धिस्तर्हि 'जीवेणं भंते सया समियं एयइ' इत्यादिसूत्रं कचिदारामादौ गत्वा चिरमालोचनीयं यथा कदाचित्कर्मलाघवाद्भवत्यपि सुमतिः । सूत्रं च तदिदमुपकाराय लिख्यते
"जीवेणं भंते ! सया समियं एयति वेयति चलति फंदति घट्टति खुम्भइ उदीरइ तं तं भावं परिणमइ ? हंता मंडियपुत्ता! जीवणं सया समियं एयइ जाव तं तं भावं परिणमह। जावं चणं से जीवे सया समियं जाव परिणमइ तावं च णं तस्स जीवस्स अंते अंतकिरिया भवइ ? नो तिणद्वे समद्वे, से केणदेणं भंते! एवं बुच्चा जावं च णं से जीवे सया समितं जाव अंत अंतकिरिया न भवति? मंडियपुत्ता! जावं च णं से जीवे सया समियं जाव परिणमति तावं चणं से जीवे सया प्रारंभह सारभइ समारंभइ आरंभे वट्टइ सारंभे वह समारंभे वह प्रारंभमाणे सारंभमाणे समारंभमाणे प्रारंभे वट्टमाणे सारंभे वट्टमाणे | समारंभे वट्टमाणे बहूणं पाणाणं बहुणं भूयाणं बहूणं जीवाणं बहूणं सत्ताणं दुक्खावणयाए सोयावणयाए जूरावणयाए | तिप्पावणयाए पिट्टावणयाए परियावणयाए वह, से तेणदेणं मंडियपत्ता ! एवं बुच्चइ जावं च णं से जीवे सया समिय एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवति । जीवेणं भंते ! सया समियं णो एयइ जाव नो तं तं भावं परिणमइ ? हंता मंडियपुत्ता ! जीवेणं सया समियं जाव नो परिणमति । जावं चणं भंते! से जीवे नो एयति जाव नो
Jain Education intodonal
For Private & Personal Use Only
Tiwww.jainelibrary.org