SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ शरीरे कश्चिदिश विचार- स्तिष्ठन्त्यतोऽशुचय एवैते । पादनखेषु च दीर्धेष्वन्तरे रेणुस्तिष्ठति यावच्चक्षुरुपहन्यते, एतद्दोषपरिहरणार्थ नखकर्तनकुर्वनपि शुद्धः स्यात् । इति श्रीयतिजीतवृत्तौ ॥ ८६ ॥ ॥१६॥ व ननु च जाननपि केवली यदि जन्तुसङ्घातपातमाचरति तर्हि पापचिकत्केवलिनोः कः प्रतिविशेषः कथं वा तस्साष्टा दशदोषरहितत्वम् ? किं वा तस्य केवलित्वमित्येवं वादिनस्तमाशातयन्तीति । हं हो त्रिभुवनादंभस्तंभायितश्रीतपागण| घुण ! सम्यगस्वस्वरूपानुरूपमभिहितवानसि । केवली पापचिकृता तुम्य इति तु सतां वक्तुमप्यनुचितं, यदि वा सतां वक्तुमनुचितं तर्हि तव किम् , परं वयं त्वेवं ब्रूमः-अवश्यंभावितया यदि केवलिकायाजीवविराधना स्यात्तदा निषेधो नास्ति, केवलं केवले समुत्पन्ने ज्ञान एव विशेषो, न तु शरीरे कश्चिद्विशेषो भवति । तथा (नव) वर्षजस्य केवलिनो नूत्नपादोत्पत्तिप्रसक्तेः । किंच यदि कलहकोलाहलं विहाय क्षणं स्वस्थो भवसि तर्हि त्वमेव प्रष्टव्योऽसि देशोनपूर्वकोटिं यावद्विहरमाणः केवली एजनव्यजनकम्पनस्पन्दनादिधर्मोपेतसयोगिजीवपक्षान्तःपाती वा निरेजननियंजनायोगिजीवपक्षान्तःपाती वा ? अयोगिजीवपक्षान्तःपातीति तु त्वयाऽपि न वाच्यमेव अपसिद्धान्तात् , त्वामपि पंडितं वदन्तो जनाः श्रूयन्ते इति । यदि च सैजनसव्यजनादिधर्मोपेतसयोगिपक्षान्तःपाती स तर्हि तस्य तु आरम्भसारम्भसमारम्भादिकमुक्तमेव स्फुटाक्षरैर्भगवता, मा मा च केवलिन आरम्भकः कृषिवाणिज्यादिकोऽन्यो वेत्यादि वदन स्वपांडित्यस्वरूपमद्याप्यज्ञातचरं प्रकटीकुर्वीथाः। यदाह-"कोकिलकदम्बकस्थः, कूजति काको न यावदतिकटुकम् । तावन्न हि निर्णेत, शक्यो वर्णादिसाधर्म्यात् ॥१॥" अनन्तरोक्तदूषणं तु तीर्थक्करगणधरयोर्वाक्ये वक्तुं तवैव धाय नास्माकम् , अदुष्टश्चायमर्थो यथासम्भवं योजनात् । केवलिनो हि अवश्यंभावभाविनी चल स्वमेव प्रष्टया योगिजीवपक्षा ॥१६॥ Jain Education Inter For Private & Personel Use Only Alww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy