SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ल्ल्यादीनां तु हस्तस्पर्शादिभीत्याऽवयवसङ्कोचनादिभ्यो भयसंज्ञा । विरहकचंपककेसराशोकादीनां तु मैथुनसंज्ञा दर्शितैव । विन्वपलाशादीनां तु निधानीकृतद्रव्योपरि पादमोचनादिभ्यः परिग्रहसंज्ञा । न चैताः संज्ञा भावश्रुतमन्तरेणोपपद्यन्ते तस्माद्भावेन्द्रियपञ्चकावरणक्षयोपशमाद्भावेन्द्रियपञ्चकज्ञानवद्भावश्रुतावरणक्षयोपशमसद्भावाद्रव्यश्रुताभावेऽपि यच्च यावच्च भावश्रुतमस्त्येवैकेन्द्रियाणामित्यलं विस्तरेण । तर्हि जं विनाणं सुप्राणुसारेणेति श्रुतलक्षणं व्यभिचारि प्रामोति श्रुतानुसारित्वमन्तरेणाप्येकेन्द्रियाणां भावश्रुताभ्युपगमादिति चेनैवमभिप्रायापरिज्ञानात् , शब्दोल्लेखसहितं विशिष्टमेव भावश्रुतमाश्रित्य तल्लक्षणमुक्तम् , यच्चैकेन्द्रियाणामोधिकविशिष्टं भावश्रुतमात्रं तदावरणक्षयोपशमस्वरूपं तत् श्रुतानुसारित्वमन्तरेणापि यदि भवति तथापि न कश्चिद्व्यभिचार इति गाथार्थः ॥ १२॥ इति श्रीविशेषावश्यकनियुक्तिवृत्तौ ।। ८४॥ शालि १ ब्रीहि २ गोधूम ३ यव ४ यवयवानां ५ त्रीणि वर्षाणि जीवत्वम् । तिलमुद्गादीनां द्विदलानां पञ्चवर्षाणि । अतसी १ कुसुंभ २ कोद्रव ३ का ४ बरट ५ सलग ६ कोडूसग ७ शण ८ सर्षपमूलबीजादीनां सप्तवर्षाणि । इति श्रीभंगवतीषष्ठशतकसप्तमोद्देशके वृत्तौ ।। ८५॥ अथ साधुभिर्नखा न रक्षणीयाः । 'केसरोमनखसमारया' इत्याद्यालोचनं तु भूषानिमितं सुन्दरताकरणविषयं बोध्यम् । नखवृद्धौ च दोषा यथा-पादनखा दीर्घाश्चमणे उपलादिषु आस्फिटन्ति भज्यन्ते वा । हस्तनखा दीर्घा भाजने ले विना शयन्ति, देहे वा पतं कुर्वन्ति । तथा लोको भणेदेष कामी, कामिनीकृतचतत्वादिति । लोकश्च भणति दीर्घनखान्तरे संज्ञा| १ श्री अभयदेवसूरीश्वरकृतवृत्तौ अयं पाठो नास्ति, ततो मूलवृत्तौ भविष्यतीति सम्भाव्यते. Jain Education internation For Private & Personel Use Only Lwww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy