SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ "कंडू १ अभत्तसद्धा २, तिव्वा वियणा उ अच्छि ३ कुच्छीसु ४। कासं ५ सासं च ६ जरं ७ अहियासह सत्त वाससए ॥१॥"॥ १३ ॥ भगवतीप्रान्ते "चुलसीति सयसहस्सा, पदाणं पवरणाणदंसीहिं । भावाभावमयंता, पपत्ता एत्थ I पंचमंगमि"। नन्दीसूत्रे तु-“ विवाहपनत्तीए दोलक्खा अट्ठासीइ पयसहस्साई पयग्गेणं संखेजा अक्खरा" । समवायाने तु" विवाहपन्नत्तीए चउरासीपयसहस्सा पयग्गेणं पसत्ता" इति ॥ १४॥" नवमो आणयइंदो, दसमो उण पाणयत्थदेविदो। पारण इकारसमो, बारसमो अच्चुए इंदो ।। ६३ ॥ एए वारस इंदा, कप्पबई कप्पसामिया भणिया । आणाईस| रियत्तं, तेण परं णत्थि देवाणं ॥ ६४ ॥" इति देवेन्द्रस्तवे द्वादशेन्द्राः प्रोक्ताः ॥ १५ ॥ “इच्चेइयाई भंते ! चत्तारि भास जायाई उत्तं भासमाणे किं ाराहए विराहए ? गोयमा ! इच्चेइयाइं चत्तारि भासजायाई आउत्तं भासमाणे भाराहए णो विराहए।" प्रज्ञापना १२ पदे सावचूरौ २६७ पत्रे । श्रीदशवकालिके ७ अध्ययने तु"चउन खलु भासाणं, परिसंखाय पन्नवं । दोण्हं तु विणयं सिवखे, दोन भासिन्ज सव्वसो ॥१॥" इति ॥१६॥ तह उस्सगोजाया, बारस वीसा समंगलगचैत्ता । संबुद्धखामणं ति, पण सत्त साहूण जहसंखं ॥ ३३ ॥” इति प्रतिक्रमणविधिसामाचार्याम् । हारिभद्यावश्यकवृत्तौ तु वन्दनकनियुक्तिगत ‘चत्तारि पडिक्कमणे' इति । गाथाव्याख्यायां सम्बुद्धतामणाविषये " जहमेण वि तिन्नि देवसिए पक्खिए पंच अवस्सं । चाउम्मासिए संवच्छरिए वि सत्त अवस्सं" पाक्षिकसूत्रवृत्तौ प्रवचनसारोद्धारवृत्त्युक्तवृद्धसामाचार्यामप्येवमेवोक्तमिति । ७॥ " समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति वंदति नमसंति २ ता एवं वयासी-एस णं देवाणुप्पिया मेहे कुमारे अम्हं एगे पुत्ते इढे कंते"। इति वृत्तिर्यथा-'एगे पुत्ते' इति धारिण्यपेक्षया, श्रेणिकस्य बहुपुत्रत्वात् । इति ज्ञातः Jain Education in For Private & Personel Use Only www.jainelibrary.org le
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy