________________
रत्नाकर:
॥१२२॥
विचार- प्रथमाध्ययने सावचूरौ । ४५ पत्रे । अनुत्तरोपपातिकसूत्रे तु “ता एवं खलु जंबू ! समणेणं जाव संपत्तेणं अणुत्तरोववातियदसाणं
पढमस्स वग्गस्स पढमज्झयणस्स अयमढे पसत्ते एवं सेसाण वि अट्ठण्डं भाणियव्यं । नवरं छ धारिणी सुता वेहल्लो वेहायसो" । इति ॥१८॥" असोगतरुपायवस्स अहे पासस्स केवलनाणं उप्पमं" । उत्तराध्ययन २३ अध्ययने चतुर्दशसहस्रीवृत्ती
२८८ पत्रे । कल्पसूत्रपार्श्वचरित्रयोस्तु “धायइ पायवस्स अहे उप्पमं केवलं गाणं " ॥ १६ ॥ ज्ञातायां मल्लिनाथस्य विंशPतिशतानि अवधिज्ञानिनाम् समवायाङ्गे तु एकोनषष्ठिशतानि अवधिज्ञानिनामिति ॥ २० ॥ तथा ज्ञातायां अष्टशतानि मन:Mपर्यवज्ञानिनाम् समवायाङ्गे तु सप्तपश्चाशच्छतानि ॥ २१ ॥ तथा कल्पसूत्रे वीरस्यायुासप्ततिवर्षाणि । समवायाङ्गे तु वीर
स्यायुद्धेसप्ततिवर्षाणि साधिकानीति ॥२२॥ तथा “ सम्बोध्यैवं ददौ प्रज्ञप्तिप्रमुखां तयोः । अष्टचत्वारिंशद्विद्यासहस्री पाठसिद्धिदाम् ॥१७०॥ इति श्रीहैमऋषभचरित्रे तृतीयसर्गे । आवश्यक नियुक्तिहारिभद्रीवृत्तावपि “ नमिविनमीणं जायण, नागिंदो विजदाण वेयड्डे । उत्तरदाहिणसेढी " अक्षरगमनिका-नमिविनमिनोर्याचना नागेन्द्रो भगवद्वन्दनायायातस्तेन विद्यादानमनुष्ठितं वैताढ्यपर्वते उत्तरश्रेणिदक्षिणश्रेण्योर्यथायोगं षष्ठिपञ्चाशनगराणि निविष्ठानीति गाथाऽक्षरार्थः। भावार्थः-कथानकादवसेयः । तच्चेदम्-"अप्पया धरणो णागराया भगवंतं वंदिउमागो, इमेहि य विमवियं तो सोते तहा जायमाणे भणति| भगवं चत्तसंगो ण एयस्स अस्थि किंचि दायब्वं, मा एयं जाएह, अहं तुभं भगवो भत्तीए देमि, सामिसेवा अफला मा भवउ त्ति काउं पढियसिद्धाणं गंधवपामगाणं अडयालीसं विजासहस्साई गिन्हह, ताण इमाओ चत्वारि महाविजारो तंजहागोरी १ गंधारी २ रोहिणी ३ पपत्ती। आवश्यकचूर्णावपि-" अडयालीसं विजासहस्साई देमि ।" अष्टचत्वारिंशद्विद्या
॥१२२॥
Join Education inte
For Private 3 Personal Use Only
alww.jainelibrary.org