________________
रत्नाकरः
विचार- विदधाति-'ता' इत्यादि, ता इति पूर्ववत् । एतेषामनन्तरोदितानामष्टाविंशतिनक्षत्राणां मध्ये यदभिजिन्नक्षत्रं तत् 'सिं-
ठितं ' ति कस्येव संस्थितं संस्थानं यस्य तकि संस्थितं प्रज्ञप्तम् ? भगवानाह-'ता एएसि णं' इत्यादि, ता इति पूर्व॥१०७॥
वत , एतेषामनन्तरोदितानामष्टाविंशतेनक्षत्राणां मध्येऽभिजिन्नक्षत्रं गोशीर्षावलिसंस्थितं प्रज्ञप्तम्, गोः शीर्ष गोशीर्ष तस्यावीलस्तत्पुद्गलानां दीर्घरूपा श्रेणिस्तत्समं संस्थानं प्रज्ञप्तम् , एवं शेषाण्यपि सूत्राणि भावनीयानि, नवरं दामनी-पशुबन्धनम् , शेष प्रायः सुगमम् । संस्थानसङ्घाहिका गाथाश्चमा जंबूद्वीपप्रज्ञप्तिसत्कास्तिखः-" गोसीसावलि १ काहार२, सउणि ३ पुप्फोवयार४ वावी य५-६ णावा७ य आसखंधगम, भगर छुरघरए य१० सगडुद्धी ॥ ११ ॥१॥ मिगसीसावलि१२ रुहिरबिंदु १३ तुल१४ वद्धमाणग१५ पडागा१६ । पागारे१७ पलिअंके१८-१६, हत्थे२० मुहफुल्लए२१ चेव ॥ २॥ खीलग२२ दामणि २३ एगावली२४ य गयदंत२५ विच्छुयअले२६ गयविक्कमे२७ य तत्तो, सीहनिसाई य२८ संठाणा ॥३॥" इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तीदशमप्राभृताष्टमप्राभृतप्राभृतसूत्रवृत्तौ २०६ प्रतौ ११६ पत्रे ॥१॥
अथ नक्षत्राणां तारासङ्ख्याजिज्ञासया लिख्यते
___ता कहं ते तारग्गे आहितेति वदेजा-ता एतेसि णं अट्ठावीसाए णक्खत्ताणं अभीईणक्खत्ते कतितारे पनत्ते ? M तितारे पसत्ते१, सवणे णक्खत्ते कतितारे पपत्ते ? तितारे पन्नते २, धनिट्ठानक्खत्ते कतितारे पमत्ते ? पणतारे पन्नत्ते
३, सयभिसयाणक्खत्ते कइतारे पन्नते ? सततारे पन्नत्ते ४, पुन्वभवया नक्खत्ते कतितारे पन्नत्ते ? दुतारे पलत्ते ५, DI एवं उत्तरावि ६, रेवतीण क्खत्ते कतितारे पपत्ते ? दुतीसतारे पमत्ते ७, अस्सिणीणखत्ते कतितारे पन्नत्ते ? तितारे पन्नत्ते
॥१७॥
lain Education Intel
For Private Personal use only
Tww.jainelibrary.org