________________
Jain Education In
भरणीक्खत्ते करतारे पन्नत्ते ? तितारे ६, कत्तियाणक्खत्ते कइतारे पन्नत्ते ? छतारे पनते १, रोहिणीणक्खत्ते कतितारे पन्नत्ते ? पंचतारे पन्नत्ते ११, मिगसिरनक्खत्ते कइतारे पन्नत्ते ? तितारे पन्नत्ते १२, अदानक्खत्ते कइतारे पत्ते ? एतारे पत्ते १३, पुण्यसुनक्खते कइतारेपपत्ते ? पंचतारे पत्ते १४, पुस्सणक्खत्ते कइतारे पत्ते ? तितारे पत्ते १५, आस्सानक्खत्ते कइतारे पत्ते ? छतारे पत्ते १६, महानक्खत्ते कइतारे पन्नत्ते ? सत्ततारे पन्नत्ते १७, पुव्वफग्गुणीणक्खत्ते कइतारे पन्नत्ते ? दुतारे पन्नत्ते १६, उत्तरफग्गुणीनक्खत्ते कइतारे पत्ते ? दुतारे पन्नत्ते १६, हथक्खत्ते कतितारे पत्ते ? पंचतारे पत्ते २०, चित्ताणक्खत्ते करतारे पन्नत्ते ? एगतारे पन्नत्ते २१, सातिणक्खत्ते कइतारे पत्ते ? एगवारे पन्नत्ते २२, विसाहानक्खत्ते कहतारे पनते ? पंचतारे पन्नत्ते २३, अणुराहाणक्खत्ते कतारे पन्नत्ते १ चउतारे पन्नत्ते २४, जेट्ठानक्खत्ते कइतारे पन्नत्ते ? तितारे पन्नत्ते २५, मूलनक्खते कइतारे पत्ते १ एगादसतारे पन्नत्ते २६, पुव्वासाढानक्खत्ते कइतारे पन्नत्ते ? चउतारे पन्नत्ते २७, उत्तरासादाणक्खत्ते कइतारे पनते ? उतारे पत्ते २८ || इति । वृत्तिर्यथा - तदेवमुक्तं दशमस्यस्य प्राभृतस्याष्टमं प्राभृतप्राभृतम्, सम्प्रति नवममारभ्यते, तस्य चायमर्थाधिकारः - प्रतिनक्षत्रं ताराप्रमाणं वक्तव्यमिति । ततस्तद्विषयं प्रश्नसूत्रमाह-ता कहं ते ' इत्यादि, ता इति पूर्ववत्, कथं- केन प्रकारेण ते त्वया भगवन् ! नक्षत्राणां ताराग्रं ताराप्रमाणमाख्यातं इति वदेत् ? एवं सामान्यतः प्रश्नं कृत्वा सम्प्रति प्रतिनक्षत्रं पृच्छति - ' ता एएसि णं' इत्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेर्नक्षत्राणामभिजिनचत्रं कतितारं प्रज्ञप्तम् १ भगवानाह - अभिजिन्नक्षत्रं त्रितारं प्रज्ञप्तम्, एवं शेषाण्यपि प्रश्ननिर्वचनसूत्राणि भावनीयानि, ताराप्रमाणस
For Private & Personal Use Only
www.jainelibrary.org