SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ खङ्गादीनि आवरणानि-स्फुरकादीनि तेषां भृतः अत एव योधानां युद्धसञ्जश्च-युद्धप्रगुणो यः सः तथा तम् , 'चाउग्घंट आसरहं जुत्तामेव'त्ति वाचनान्तरे तु साक्षादेवेदं दृश्यते इति, 'अयमेयारूवंति प्राकृतत्वादिममेतद्रपम् वक्षमाणरूपं 'सारसए'त्ति सदृशकः-समानः, 'सरित्तए ति सदृशत्वक्, 'सरिव्वए'त्ति सदृक्वयाः, 'सरिसभंडमत्तोवगरण'त्ति सदृशी भाण्डमात्रा-कोशप्रहरणादिरूपा, उपकरणं च कंटकादिकं यस्य सः तथा तम् , 'पडिरहं 'त्ति रथं प्रति आसुरुत्ते 'त्ति आशु शीघ्रं रुप्तः-कोपोदयाद्विमूढो, 'रूप लुप विमोहने' इति वचनात् स्फुरितकोपलिङ्गो वा, यावत्करणादिदं दृश्यम्-'रुद्वे N कुविए चंडिक्कए 'त्ति तत्र रुष्टः-उदितक्रोधः, कुपितः-प्रवृद्धकोपोदयः, चाण्डिकितः सज्जातचाण्डिक्या-प्रकटितरौद्ररूप इत्यर्थः । 'मिसिमिसिमाणे 'त्ति क्रोधाग्निना दीप्यमान इव एकाथिका वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः । 'ठाणं'ति पादन्यासविशेषलक्षणम् 'ठाइ करोति 'आयतकमायतं 'ति आकृष्टः सामान्यतः स एव कर्णायत आकर्णमाकृष्ट आयतकर्णायतस्तम् , 'एगाहच्चं 'ति एका हत्या-हननं प्रहारो यत्र जीवितव्यरोपणे तदेकाहत्यम् तद्यथा भवति-'कूडाहचंति कूटे इव-तथाविधपषाणसंपुटादौ कालविलम्बाभावसाधादाहत्या-हननं यत्र तत्कूटाहत्यम् । 'अत्थामोत्ति अस्थामासामान्यतः शक्तिविकलः, 'अबले 'त्ति शरीरशक्तिवर्जितः, 'अवीरीए 'त्ति मनःशक्तिवर्जितः 'अपुरिसक्कारपरकम्मे 'त्ति व्यक्तम् , नवरं-पुरुषकार:-पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः 'अधारणिजं 'ति आत्मनो धारणं कर्तुमशक्यं 'इतिकट्ट'चि इति कृत्वा, इति हेतोरित्यर्थः, 'तुरए णिगिएहइ 'ति अश्वान् गच्छतो निरुणद्धीत्यर्थ: । 'एगंतमंतं 'ति एकान्तं-विजनं अंतं-भूमिभाग । 'शीलाई 'ति फलानपेक्षाः प्रवृत्तयस्ताश्च प्रक्रमाच्छुभाः 'अणुवयाई 'ति अ Jain Education W agonal For Private & Personel Use Only AFTwww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy