SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकरः। ॥५४॥ हिंसादीनि ‘गुणाई' ति गुणव्रतानि 'वेरमणाई 'ति सामान्येन रागादिविरतयः, 'पञ्चक्खाणपोसहोववासाई 'ति प्रत्याख्यानं-पौरुष्यादिविषयं, पौषधोपवासः-पर्वदीनोपवासः । 'गीयगंधवनिनाए 'त्ति गीत-गानमात्रं गन्धर्व-तदेव मुरजादि ध्वनिसनाथं तल्लक्षणो निनाद:-शब्दो गीतगन्धर्वनिनादः, 'कालमासे'त्ति कालकरणमासे मासस्योपलक्षणत्वात्कालदिवसे N इत्याद्यपि द्रष्टव्यम्। 'कहिं गए कहिं उववणे'त्ति प्रश्नद्वये 'सोहम्मे कप्पे' इत्यायेकमेवोत्तरं, गमनपूर्वकत्वादुत्पादस्योत्पादाभिधाने गमनं सामर्थ्यादवगतमेवेत्यभिप्रायादिति । आयुःकर्मदलिकनिर्जरणेन, 'भवक्खएणं'ति देवभवनिबन्धनदेवगत्यादिकर्मनिर्जरणेन, 'ठिइक्खएणं 'ति आयुष्कादिकर्मणां स्थितिनिर्जरणेनेति । इति भगवतीसप्तमशतकनवमोद्देशके ८०६ प्रतौ २३२ । २३३ पत्रे ॥८॥ पुनरपि दण्डकग्रहणाक्षराणि लिख्यन्ते "णिग्गंथं च णं गाहावइकुलं जाव केइ दोहिं पडिग्गहेहि उवणिमंतेजा, एगं अाउसो! अप्पणा परिभुजाहि, एगं थेराणं दलयाहि । से य तं पडिग्गहेजा। तहेव जाव तं णो अप्पणा परिभुजेजा णो अमेसिं दावए, सेसं तं चेव जाव परिठ्ठवियचे सिया, एवं जाव दसहि पडिग्गहेहिं, एवं जहा पडिग्गहवत्तब्धया भणिया, एवं गोच्छगरयहरणचोलपट्टगकंबल लट्ठीसंथारगवत्तव्बया य भाणियव्वा जाव दसहिं संथारएहिं उवणिमंतेजा" । एतत्सूत्रस्य टीका तु सुगमत्वान्नास्ति । इति श्रीभगवत्यष्टमशतकषष्ठोद्देशके ८०६ प्रतौ २६६ पत्रे ॥९॥ ये केचन जीवोपयोगस्वरूपास्तेऽवर्णा यावदस्पर्शाः तथा च मतिज्ञानादयोऽपि तथैव । तथा हि ॥५४॥ Jain Education in For Private & Personal Use Only APrvww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy