________________
“कन्हलेसा णं भन्ते ! कइ वमा १ पुच्छा गोयमा ! दव्वलेसं पडुच्च पंचवन्ना जाव अट्ठफासा पन्नत्ता, भावलेसं पडुच्च अवना ४, एवं जाव सुक्कलेस्सा सम्मद्दिट्ठी ३ चक्खुदंसणे ४ आभिणि बोहियनाणे जाव विभंगनाणे, आहारसन्ना जाव परिग्गहसन्ना, एयाणि श्रवन्नाणि ४ " इति । एतत्सूत्रस्य टीका तु सुगमत्वान्नास्ति ।। इति श्रीभगवती द्वादशशतक पञ्चमोदेशके ८०६ प्रतौ ३६५ पत्रे ॥ १० ॥
पुष्पदन्तग्रहणमाश्रित्य मिथ्यादृग्विकल्पितकल्पनाजालनिराकरणाय लिख्यन्ते
रायगिहे जाव एवं वयासी - बहुजणे णं भंते! अम्मममस्स एवमाइक्खड़ जाव एवं परूवेइ एवं खलु राहू चंदं गेएहति, एवं ०२ से कहमेयं भंते! एवं ? गोयमा ! जहां से बहुजणे अमममस्स एवमाइक्खड़ जाव मिच्छं ते एवमाहंसु । अहं पुण गोमा ! एवमाक्खामि जाव एवं परूवेमि एवं खलु राहू देवे महिडीए जाव महेसक्खे वरवत्थधरे वरमल्लधरे वरगंघधरे वराभरणधरे, राहुस्स णं देवस्स नव नामधिज्जा पत्ता, तं जहा सिंघाडए२ जडिलएर खत्तए ३ खरए४ दद्दुरे५ मच्छे६ कच्छमे७ कन्हसप्पे८ मगरे । राहुस्स गं देवस्स विमाणा पंचवन्ना पन्नत्ता । तं जहा - किन्हा १ नीलार लोहिया ३ हाला४ सुकिला ५ ॥ श्रत्थि काल राहुविमाणे खंजणवन्नाभे प० । श्रत्थि नीलए राहुविमाणे लाउयवन्नाभे प० । श्रत्थि लोहि राहुविमा मंजिवनाभेप० । अस्थि पीतए राहुविमा हालिदवन्नाभे पन्नत्ते । श्रत्थि सुकिलए राहुविमाणे भासरासिवन्नाभे पन्नत्ते । जदा गं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वमा वा परियारेमाणे वा चंदलेस्सं पुरच्छिमेणं आवरेत्ता पच्चच्णं वीईवयइ, तदा णं पुरच्छ्रिमेणं चंदे उवसेति, पचच्छिमेणं राहु जदा गं राहू आगच्छमाणे वा गच्छ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org