________________
विचार
।।१७५ ।।
मउद्देसाओ अत्थो जहा असउत्थियं वा गारत्थियं वा ण वाएति, अष्पतित्थिया अम्पतित्थिणीओ अहवा गिहत्था गिहत्थीओ, त्ति तथाभावे कारणे वाएञ्जवि 'पव्वज्जाए' गाहा -- गिहि श्रपासंडियं पव्वज्जाभिमुहं सावगं वा छजीवणियंति जाव सुत्तत्थो, अत्थो जाव पिंडेसणा, एस गिहत्थाइसु अववाओ त्ति ।। इति श्रीमच्छाचारप्रकीर्णा कावचूर्णी प्रान्ते ॥ १३ ॥
ननु प्रकीर्णको कैर्वचनैः प्रतिपदमस्माकं निरासः क्रियते भवद्भिः तेषां तु प्रामाण्यं नास्माभिः स्वीक्रियते, मैवं वावदूक ! प्रकीर्णकानां भगवत्स्वशिष्यप्रणीतत्वेन प्रत्येकबुद्धप्रणीतत्वेन वा सुतरां प्रमाणत्वादिति । तथा चोक्तम् - अत्र शिष्यः प्रश्नयति--प्रकीर्णकानामुत्पत्तिः किं तीर्थकरात्, गणधरात्, गणधरशिष्यात्, प्रत्येकबुद्धात् ? वा उच्यते- तीर्थकर हस्तदीक्षितमुनेः प्रकीर्णकानामुत्पत्तिरिति । यदुक्तं नन्दीमुत्रे -
“ से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पष्मत्तं तं जहा - आवस्सयं च १ आवस्यवइरित्तं च २ । से किं तं यवस्वयं ? आवस्यं छविहं पन्नत्तं तं जहा -सामाइयं १ चउवीसत्थओ २ वंदणयं ३ पडिकमणं ४ काउसग्गो ५ पच्चक्खाणं ६ सेतं वयं । से किं तं [आवस्यवइरित्तं ? श्रवस्यवइरित्तं दुविहं पष्पत्तं तं जहा - कालियं च १ उकालियं च २ । से किं तं उक्कालियं ? उक्कालियं अणेगविहं पात्तं तंजहा - दसवेयालियं १ कप्पियाकप्पियं २ चुल्लकप्पसुर्य ३ महाकष्पसुर्य ४ उवाइयं ५ रायपसेणियं ६ जीवाभिगमो ७ पनवणा ८ महापन्नवणा ६ पमायध्वमायं १० नंदी ११ अणुओगदाराई १२ देविंदर १३ तंदुलवेयालियं १४ चंदाविज्झयं १५ || सूरपत्ती १६ पोरिसिमंडलं १७ मंडलप्पवेसो १८ विजाचरणविणिच्छ १६ गणिविञ्जा २० झाणविभत्ती २१ मरणविभत्ती २२ आयविसोही २३ वीयरायमुयं २४ संलेहणासुयं २५
Jain Education Interhal
For Private & Personal Use Only
रत्नाकर:
।। १७५ ।।
www.jainelibrary.org