SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ स्वाभिप्रायेण, न तु जिनाज्ञया चरतीति स्वच्छन्दचारी तम्, तथा दुष्टं शीलं आचारो यस्य स दुःशीलस्तम्, तथाऽऽरम्भाः पथिव्याहवणानि, उपलक्षणत्वात्संरभसमारम्भावपि, तत्र संरम्भ:-सङ्कल्पः, समारम्भस्तु परितापकरः । उक्तं च-"संकप्पो सो परितापको भवे समारंभी। आरंभो उद्दवो, सुद्धनयाणं तुं सम्बेसि ॥१॥" तत्र स्वान्ययोः प्रवर्तकस्तम् । तथा पीठक-फलक, प्रादिशब्दात पट्टिकादयस्तत्र प्रतिबद्धः कारणं विनाऽपि ऋतुबद्धकाले तत्परिभोजीत्यर्थः तं, ऋतुबद्धकाले पीठकादिग्रहणे महान् दोषः । उक्तं च-जे भिक्खू उडुबाद्धयं सज्जासंथारयं परं पजोसवणाओ उवाइणेइ उवाइणेतं वा सातिजति इति श्रीनिशीथमूत्रद्वितीयोद्देशके । अथैतच्चूर्णिः--उडुबद्धगहियं सेआसंथारयं पजोसवणरातीओ परं उवातिणावेइ तम्स मासलह पच्छित्तं । सेज्जासंथारविशेषज्ञापनार्थमाह-सव्वंगिया उ सेजा, दोहत्थद्धं च होइ संथारो। अह संथडा व सेजा, तत्परिसो वा समासो उ ॥१॥ इत्यादि । इति श्रीगच्छाचारप्रकीर्णकवृत्तौ ॥ १२ ॥ अथोत्सर्गतस्तावद्गृहस्थानां सिद्धान्ताध्ययनं न कल्पते, अपवादतस्तु दीक्षाभिमुखादिस्तस्य पद्जीवनीकायाध्ययन यावत सत्रार्थाभ्यां, पिण्डैपणाध्ययनं यावदर्थतश्च पाठयितुं कल्पते, इत्यभिप्रायो लिख्यते पदंत साहणो एयं, असज्झायं विवजिउं ॥ १३६ ।। इत्यादि । व्याख्या-पठंतु--व्यक्तवाचा सूत्रतोऽर्थतश्च कंठगतं कर्वत माधवो-मोक्षसाधनतत्परा मुनयः उपलक्षणत्वात्सायोऽपि, ननु यदुक्तं साधुसाव्य एव पठन्ति किं श्राद्धादयो न सिद्धान्तं पठन्ति ? उच्यते--न पठन्त्येव, यदुक्तं-श्रीनिशीथसूत्रस्यैकोनविंशतिकोद्देशकमान्ते-जे भिक्खू वा भिख्खूणी वा अमउत्थियं वा गारत्थियं वा वाएइ, वाएंतं वा सातिजति । अस्य चूर्णि:-गिहिष्मतिस्थिया ण वाएयव्वा, इत्थ दस Jain Education International For Private & Personel Use Only T www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy