SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ विचार ॥१७॥ श न च लेपोपरिणा। लेपोत्तरणस्थानादेकयोजनपरिहारेण स्थलेना योजनपरिहारेण वा सङ्घन गन्तव्यं न लेपेन। सङ्घट्टो कारत्नाकर त्तरस्थानादड़योजनपरिहारेण स्थलेन गम्यतां, न च सङ्घन | एतेषां परिहारपरिमाणानामभावे नावा १ लेपोपरिणा २ लेपेन ३ सङ्घटेन वा गम्यते न कश्चिद्दोष इत्यादि। एतत्सूत्रद्वयार्थः प्रायः सर्वोऽपि श्रीनिशीथचूर्णिद्वादशोद्देशकप्रान्तेऽप्यस्ति। इति श्रीगच्छाचारप्रकीर्णके दंसणियारं कुणई, चरित्तनासं जणेइ मिच्छत्तं । दुण्हवि वग्गाणज्जा, विहारभेयं करेमाणी १३२ गाथावृत्तौ १२० पत्रे ॥१०॥ अनयैव च गाथया ये आर्यिकायाः पृथग्विहारं मन्यन्ते तेऽपि परास्ता द्रष्टव्याः । गामे एगराइयं नगरे पंचराइयं' अयं व्यवहारस्तु प्रतिमाप्रतिपन्नानां साधूनां, जिनकल्पिकानां परिहारविशुद्धिकानां च नियमत एव नवकल्पव्यवहारः, स्थविरकल्पिकानां तु कारणेऽष्टायपि मासकल्पा एकत्र कत्तुं मासान्तरेऽपि विहत्तुं कल्पन्ते । यथा--- पडिमापडिवमाणं, एगाहं पंचाहं तहा लंदे। जिणसुद्धाणं मासो, निकारणो अ थेराणं ॥४॥ 'जिण'त्ति जिणकप्पियाणं 'सुद्ध'त्ति सुद्धपारिहारियाणं सुद्धग्गहणं पच्छित्तावनपरिहारियनिसेहत्थं 'थेराणं' च एतेसिं मासकप्पविहारो णिवाघाएकारणाभावे वाघाए पुण थेरकप्पिया ऊणं अतिरित्तं वा मासं अच्छति॥ ऊणअतिरित्तमासा, एवं थेराण अट्ठ नायव्वा । इयरे अट्ठ विहरिउं नियमा चत्तारि अच्छति ॥५॥ इत्यपि गच्छाचारप्रकीर्णके 'दंसणियारं कुणई' इत्येतद्गाथा १३२ वृत्तौ ॥११॥ अथ साधूनां चतुर्मासकं विना पीठफलकोपभोगः कत्तुं न कल्पते, इत्यभिप्रायो लिख्यतेसच्छंदयारिं दुलिं, प्रारंभे सुपवत्तयं । पीढयाइ पडिबद्धं, आउक्कायविहिंसगं ॥ १० ॥ व्याख्या-स्वच्छन्देन ॥१७॥ Jan Education a nal For Private Personel Use Only | www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy